Himachal Education Department – विद्यालयीयपाठ्यक्रमे समाविष्टः भविष्यति हिमाचलस्य इतिहासः शिक्षामन्त्री निर्देशं दत्तवान्
हिमसंस्कृतवार्ता:- शिमला।
शिमलायां विद्यालयीयपाठ्यक्रमे संशोधनविषये चर्चां कर्तुम् उच्चस्तरीयसभायाः अध्यक्षतां कुर्वता शिक्षामन्त्री रोहितठाकुरः अवदत् यत् हिमाचलप्रदेशस्य समृद्धं इतिहासं, साहित्यं, संस्कृतिं, कलां च पाठ्यक्रमे समावेशयितुं विशेषं ध्यानं दीयते। शिक्षामन्त्री एतादृशं पाठ्यक्रमं सज्जीकर्तुं निर्देशं दत्तवान् यस्मिन् राज्यस्य प्राचीनमन्दिराणि, मठाः, दुर्गाणि, ऐतिहासिकस्थलानि, पारम्परिकाः वास्तुकला:, भाषा:, लोककला:, हस्तशिल्पाः, मेलाः, उत्सवाः, ऐतिहासिक- आन्दोलनानि च समाविष्टानि सन्ति। सः एनसीईआरटी- पाठ्यपुस्तकानि षष्ठीत: द्वादशश्रेणीपर्यन्तं हिमाचलस्य सन्दर्भान् समावेश्य प्रासंगिकान् कर्तुं पृष्टवान् येन बालकेषु राज्यस्य प्रति गौरवस्य, स्वामित्वस्य च भावः विकसितुं शक्यते।
जनरल ज़ोरावरसिंह:, वजीर: रामसिंह: पठानिया, डॉ. वाई. एस. परमार:, कप्तान विक्रम: बत्रा, मेजर सोमनाथ शर्मा, कप्तान सौरभ: कालिया चेत्यादीनां हुतात्मनां वीरगाथाभि: बालेषु देशभक्ते: भावनां जागर्तुं बलं दत्तवान्। एतादृशः समावेशः छात्राणां राज्येन सह बन्धनं सुदृढं करिष्यति, प्रतियोगितापरीक्षासु च तेषां साहाय्यं करिष्यति।
आपदाप्रबन्धनम्, जलवायुपरिवर्तनं, हरित ऊर्जा, स्थायिविकासः इत्यादयः समकालीनविषयाः अपि पाठ्यक्रमे समाविष्टाः भवेयुः इति शिक्षामन्त्री अपि निर्देशं दत्तवान्। आपदाप्रबन्धनसम्बद्धा शिक्षा व्यावहारिकी क्रियाकलाप- आधारिता च भवितुमर्हति येन बालकाः वास्तविकजीवनस्य आह्वानानां प्रभावीरूपेण सम्मुखीकरणं कर्तुं शक्नुवन्ति। सः अवदत् यत् पाठ्यक्रमं वर्धयितुं स्थाने तत् रोचकं करणीयम् येन बालकानां ज्ञानं वर्धयितुं शक्यते। सः अवदत् यत् बालकानां कृते सार्थकं ज्ञानं दातव्यं, तेषां शिक्षणस्य स्थाने रोचकरीत्या पाठनं करणीयम् इति। सः कार्यशालाभिः, क्षेत्रयात्राभिः, दृश्यसामग्रीभिः, व्यावहारिकव्यायामैः च शिक्षणस्य प्रचारं कर्तुं परामर्शम् अयच्छत्। सः स्थानीयभाषाणां प्रचारार्थं अपि बलं दत्तवान्।
रोहितठाकुरः राज्यशैक्षिकसंशोधनप्रशिक्षणपरिषदः (एससीईआरटी) हिमाचलप्रदेशस्य उपलब्धशिक्षणसामग्रीणां सुलभप्रवेशार्थं क्यूआर कोडं डिजिटलसंकेतं च स्वस्य अन्तर्जालपटलेन च प्रदातुं निर्देशं दत्तवान्। सभायां संशोधितपाठ्यक्रमस्य निर्माणार्थं विशेषज्ञसमित्याः सङ्घटनस्य अपि निर्णयः अभवत्। अधिसूचनायाः अनन्तरं एषा समितिः हिमाचलस्य सन्दर्भे एनसीईआरटी पाठ्यपुस्तकेषु समीक्षां कृत्वा आवश्यकं संशोधनं करिष्यति। समिति समग्रतया स्थानीयतया च प्रासंगिकशिक्षायाः पूरकसामग्रीः सज्जीकरिष्यति।
हिमाचलप्रदेशविश्वविद्यालयस्य कुलपति: प्रो. महावीरसिंह: अपि स्वविचारान् प्रकटितवान्। सः अवदत् यत् विश्वविद्यालयेन आपदाप्रबन्धनम्, हरित ऊर्जा, कौशलविकासः इत्यादिभिः आधुनिकविषयैः सह हिमाचलस्य न्यासं एकीकृत्य छात्राणां कृते उत्तमाः शिक्षणस्य अवसराः प्राप्यन्ते। सभायां उच्चतरशिक्षानिदेशक: डॉ. अमरजीतशर्मा, समग्रशिक्षाया: निदेशक: राजेशशर्मा, विद्यालयीय- शिक्षानिदेशक: आशीष कोहली, हिमाचलप्रदेश- विश्वविद्यालयस्य राज्य- शैक्षिक- संशोधन- प्रशिक्षणपरिषदः, विद्यालयीयशिक्षामण्डलस्य धर्मशालाया: च वरिष्ठाधिकारिण: अपि उपस्थिता: अभवन्।