Himachal News – उच्चतरश्रेणी-वेतनस्य निर्णये संशोधनं करिष्यति सर्वकारः; वेतनं न्यूनं न भविष्यति- मुख्यमंत्री सुक्खुः
हिमसंस्कृतवार्ता:- शिमला।
उच्चणरश्रेणीवेतनसूचनायाः निवृत्तेः विषये कोलाहलस्य अनन्तरं हिमाचलप्रदेशसर्वकारेण प्रतिक्रिया कृता। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उच्चश्रेणी-वेतनस्य निर्णये संशोधनं भविष्यति इति उक्तवान्। येषां कृते उच्चतरश्रेणी-वेतनं प्राप्तम् अस्ति, तेषां वेतनं न्यूनं न भविष्यणि। भविष्ये न लभ्यते इति उक्तवान्।
उच्चश्रेणीवेतनस्य लाभं प्राप्तानां कर्मचारिणां कृते सर्वकारः कस्यापि प्रकारस्य संच्छेदनं न करिष्यति इति मुख्यमन्त्री अवदत्। सः अवदत् यत् गतशनिवासरस्य उच्चश्रेणीवेतनस्य अधिसूचनायां संशोधनं भविष्यति। मुख्यमन्त्री उक्तवान् यत् भविष्ये ये केऽपि कर्मचारिणः नियुक्ताः भविष्यन्ति, तेभ्यः अतिरिक्तवृद्धिः अर्थात् उच्चतरश्रेणीवेतनं न दीयते। येभ्यः दत्तं, तेभ्यः न प्रतिहृतं भविष्यति।
मुख्यमन्त्री कर्मचारीनेतृभिः सह मिलितवान्
उच्चश्रेणीवेतनं निरस्तं कर्तुं अधिसूचनायाः विरोधे कर्मचारीसंस्थाः मुख्यमन्त्रिणं मिलितवन्तः। हिमाचलसचिवालयस्य कर्मचारिभि: सचिवालयपरिसरे प्रदर्शनं कृतम्। अन्यविभागानाम् अपि कर्मचारिण: मुख्यमन्त्रिणं मिलितुं बहुसंख्यायां शिमलानगरं प्राप्तवन्तः। कर्मचारीसंस्थाः उच्चतरश्रेणी- वेतनस्य अधिसूचनायाः निवृत्तेः आग्रहं कृतवन्तः। तस्मिन् एव काले मुख्यमन्त्री पीटरहॉफ अतिथिगृहे एकस्मिन् कार्यक्रमे आगतः आसीत्, यत्र महासङ्घस्य प्रतिनिधिमण्डलं मुख्यमन्त्रिणं मिलितवान्।
कर्मचारिणां विरोधस्य मध्ये मुख्यमंत्री सुक्खुः उच्चतरश्रेणी-वेतनस्य निवृत्तेः अधिसूचनां निवृत्तं कर्तुं आश्वासनं दत्तवान्। तदनन्तरं कर्मचारिणः निश्चितरूपेण निःश्वासं गृहीतवन्तः। परन्तु शनिवासरस्य अधिसूचनायाः निवृत्तिसम्बद्धाः आदेशाः तत: परं सायंकाले अग्रिमादेशं पर्यन्तं स्थगिता: सन्ति।
८९ वर्गस्य कर्मचारिणां वेतनं न्यूनीकृतम् भवति स्म
अवधेयं वर्तते यत् शनिवासरे वित्तविभागेन सूचना कृता। अस्याः अधिसूचनानुसारं विभिन्नविभागेषु ८९ श्रेणीकर्मचारिणां वेतनं १० तः २० सहस्ररूप्यकाणां न्यूनीकरणं क्रियमाणम् आसीत्। अस्याः सूचनायाः कारणात् प्रायः १२ सहस्रकर्मचारिण: प्रभाविताः सन्ति।
पूर्वभाजपासर्वकारेण उच्चतरश्रेणीवेतनमानं दत्तम् आसीत्
पूर्वभाजपासर्वकारेण ६ सितम्बर् २०२२ दिनाङ्के अधिसूचना कृता आसीत्, नियमितीकरणानन्तरं उच्चतरश्रेणी-वेतनस्य द्विवर्षीयस्य आरोहकस्थितिः अपि दूरीकृता आसीत्। अनेन कर्मचारिणां वेतनं १० तः २० सहस्ररूप्यकाणि यावत् वर्धितम् आसीत्। परन्तु दिनद्वयपूर्वं काङ्ग्रेससर्वकारस्य अधिसूचना वेतनं एतावता न्यूनीकरिष्यति। अनेन कर्मचारिणां मध्ये आतङ्कः उत्पन्नः अस्ति।
मुख्यमंत्री अधिसूचनां निवृत्तं कर्तुम् आश्वसितवान् आसीत्- संजीव: शर्मा
हिमाचलप्रदेशसचिवसेवासङ्घस्य अध्यक्षः संजीवशर्मा उक्तवान् यत् यदि एषा अधिसूचना न निवृत्ता भवति तर्हि तस्य विरुद्धं निर्णायकं युद्धं भवितुमर्हति स्म। पूर्वं मुख्यमंत्रिणा सुक्खूना सह संघ: मिलितवान्। मुख्यमन्त्री संघं अधिसूचनां निवृत्तं कर्तुम् आश्वासनं दत्तवान् आसीत्।
यदि अधिसूचना न निवृत्ता भवति तर्हि वयं वीथिं गमिष्यामः- प्रदीपठाकुर:
एनपीएस कर्मचारी संघस्य अध्यक्षः प्रदीपठाकुरः अवदत् यत् एषः निर्णयः कर्मचारीविरोधी अस्ति। अस्य कारणात् सम्प्रति ये कर्मचारिणः ४० सहस्ररूप्यकाणि प्राप्नुवन्ति तेषां वेतनं अर्धं यावत् न्यूनीकरिष्यते। सः अवदत् यत् यदि उच्चतरश्रेणी- वेतनं न्यूनीकर्तुम् अधिसूचना न निवृत्ता भवति तर्हि वीथिषु गत्वा तस्य विरुद्धं संघर्षः भविष्यति।
प्रशासकवर्ग: कर्मचारिणां सर्वकारस्य च मध्ये भेदं जनयितुं प्रयतते- त्रिलोकठाकुर:
कर्मचारीनेता त्रिलोकठाकुरः उक्तवान् यत् प्रशासकवर्ग: मुख्यमन्त्रिणः समक्षं अनुचिततथ्यानि प्रस्तोति। एतत् कृत्वा प्रशासकवर्ग: कर्मचारिणां सर्वकारस्य च मध्ये भेदं जनयितुं प्रयतते। सः अवदत् यत् कर्मचारीविरोधी अधिनायकत्वस्य विरोधः भविष्यति। २०१९, २०२० च वर्षेषु नियुक्तानां ८९ श्रेणीनां कर्मचारिण: अस्य ग्रहणे आगच्छन्ति।
मुख्यमंत्रिणा प्रातःकाले आश्वासनं दत्तमासीत् सायंकाले अधिसूचना स्थगिता
मुख्यमन्त्री पूर्वं प्रातःकाले अस्य निर्णयस्य विचारं कर्तुं आश्वासनं दत्तवान् आसीत्। एतेन कृतस्य हानिविषये कर्मचारिणः मुख्यमन्त्रिणम् अवदन्। चर्चायाः अनन्तरं सः आश्वासनं दत्तवान् यत् कर्मचारिणां हितं दृष्ट्वा शीघ्रमेव पूर्वसूचना निवृत्ता भविष्यति तत: सायंकाले वितसचिवेन अग्रिमादेशं पर्यन्तम् अधिसूचना स्थगिता।