Teacher- हिमाचले शिक्षकाणां १८८०९ पदानि रिक्तानि तथापि बहुभ्य: वर्षेभ्य: शिक्षका: अन्यत्र प्रतिनियुक्ता:
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशस्य सर्वकारीयविद्यालयेषु १८८०९ शिक्षकपदानि रिक्तानि सन्ति, परन्तु अन्येषु स्थानेषु ५४ शिक्षकाः प्रतिनियुक्तिरूपेण सेवां कुर्वन्ति, येषु १० चण्डीगढे सन्ति अधिकांशः शिक्षकाः विद्युत्परियोजनायाः विद्यालयेषु सन्ति। शिक्षाविभागेन तान् पुनः आह्वयितुं आदेशः दत्तः आसीत्, परन्तु राजनैतिकप्रभावेन तत् निरस्तं जातम् ।हिमाचलप्रदेशस्य सर्वकारीयविद्यालयेषु १८,८०९ पदस्थानानि रिक्तानि सन्ति । एतानि पदानि पूरयितुं राज्यसर्वकारः प्रत्यक्षनियुक्ति-तर्कीकरण-प्रक्रियायां प्रवृत्तः अस्ति । इदानीं ५४ शिक्षकाः सन्ति ये विद्यालयेषु अध्यापनं न कृत्वा अन्यस्थानेषु प्रतिनियुक्त्या सेवां कुर्वन्ति। एतेषु १० शिक्षकाः चण्डीगढे कार्यरताः सन्ति ।
अधिकांशः शिक्षकाः विद्युत् परियोजनायाः अन्तर्गतं उद्घाटितेषु विद्यालयेषु नियुक्ताः सन्ति। शिक्षाविभागेन अनेकवारं एतान् शिक्षकान् पुनः आहूतुं आदेशाः निर्गताः, परन्तु राजनैतिकप्रभावेन एते आदेशाः निरस्ता: अभवन् । अस्मात् पूर्वमपि शिक्षाविभागेन १५० तः अधिकाः प्रतिनिधिस्थानानि निरस्तीकृतानि, ये विभिन्नविद्यालयेषु, उपशिक्षानिदेशालये, शिक्षानिदेशालये च कार्यं कुर्वन्ति स्म शिक्षामन्त्री रोहितठाकुरः अवदत् यत् विभागे तर्कीकरणस्य प्रक्रिया प्रचलति, यस्याः अन्तर्गतं एतेषां शिक्षकानां प्रकरणानाम् विषये निर्णयः क्रियते।शिक्षाविभागेन प्रतिनियुक्तिः निरस्तीकर्तुं निर्देशाः दत्ताः आसन्। अस्मिन् विषये विद्यालयशिक्षानिदेशकेन आशीषकोहली इत्यनेन २०२४ तमस्य वर्षस्य नवम्बर्-मासस्य प्रथमे दिने पत्रं प्रसारिम्, यस्मिन् सर्वान् शिक्षकान् पुनः आह्वयितुं निर्देशाः दत्ताः। परन्तु शिक्षकाः पूर्वं प्रत्यागन्तुं संकोचम् अनुभवन्ति स्म ।पञ्चमासाभ्यन्तरे मे १ दिनाङ्के पुनः विभागेन स्वस्य आदेशं निरस्तं कृत्वा पत्रं निर्गतम् । तत्र तर्कः आसीत् यत् बीबीएमबी सहितं ये शिक्षकाः प्रतिनियुक्तौ सन्ति, ते स्थानीया आवश्यकता, बालकानां नामाङ्कनं, विषयविशिष्टशिक्षकाणां उपलब्धतायाः च कारणेन प्रेषिताः सन्ति। एकदा एव प्रतिनिधित्वं निरस्तं कृत्वा शैक्षणिकसंस्थानां कार्ये व्यवधानं भविष्यति। अतः अस्मिन् विषये विभागः गुणवत्तायाः दोषस्य च परीक्षणस्य आधारेण अग्रिमनिर्णयं करिष्यति।
शिक्षाविभागस्य अनुसारं शिक्षकाः राजनैतिकपरिधिकारणात् हिमाचलात् परेषु अन्येषु राज्येषु प्रतिनियुक्त्या गच्छन्ति। प्रतिनियुक्तिः वर्षत्रयं यावत् भवति, परन्तु शिक्षकाः तस्य विस्तारं कुर्वन्ति। अस्मिन् काले ते यत्र नियोजिताः सन्ति तस्मात् स्थानात् वेतनं प्राप्नुवन्ति ।सेवानिवृत्तिसमये एते शिक्षकाः पुनः आगच्छन्ति, येन तेषां सेवाकाले अन्यराज्येषु सेवां कृत्वा अपि तेषां वृत्ते: सम्पूर्णं भारं सर्वकारे स्थापयति एषः विषयः शिक्षामन्त्रिणः समक्षं बहुवारं उक्तः, परन्तु राजनैतिकप्रभावस्य कारणात् तेषां पुनः आह्वानस्य आदेशाः निरस्ता: अभवन् ।
Teacher- हिमाचले शिक्षकाणां १८८०९ पदानि रिक्तानि तथापि बहुभ्य: वर्षेभ्य: शिक्षका: अन्यत्र प्रतिनियुक्ता:

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment