HPU Shimla- हिमाचलविश्वविद्यालयाय ₹१०.२३ कोटिरूप्यकाणाम् अनुदानम्
अनुसन्धानं वर्धयिष्यति, IIT Ropar इत्यनेन सह सहकार्यं कृत्वा शोधसुविधाः स्थापिताः भविष्यन्ति
हिमसंस्कृतवार्ता:- शिमला।भारतसर्वकारस्य राष्ट्रियसंशोधनप्रतिष्ठानस्य नवीनतानुसन्धानं च त्वरयितुं सहभागिताकार्यक्रमस्य अन्तर्गतं राज्यविश्वविद्यालयाय ₹१०.२३ कोटिरूप्यकाणां अनुदानं स्वीकृतम् अस्ति। अस्य उपक्रमाय विश्वविद्यालयेन IIT Ropar इत्यनेन सह सहकार्यं कृतम् अस्ति। आईआईटी रोपड़: हब संस्थारूपेण कार्यं कुर्वन् अस्ति, एचपीयू अन्यसंस्थाभिः सह स्पोक् संस्थारूपेण कार्यं करिष्यति। कुलपतिः प्रो. महावीरसिंहः अवदत् यत् विश्वविद्यालयेन एएनआरएफ- समित्याः समक्षं २०२४ तमस्य वर्षस्य दिसम्बरमासे उन्नतसामग्रीणां कृते गतिशीलसंशोधनपारिस्थितिकीतन्त्रस्य (DREAMS) विषये प्रस्तावः प्रदत्तः। सः व्याख्यातवान् यत् पीएआईआर (PAIR) इति कार्यक्रमः तासां संस्थानां शोधक्षमतां वर्धयितुं निर्मितः अस्ति यत्र शोधकार्यं प्रारम्भिकपदे अस्ति परन्तु उत्कृष्टतां प्राप्तुं क्षमता अस्ति। अस्य हब-एण्ड-स्पोक-प्रतिरूपस्य अन्तर्गतं प्रमुखसंस्था हब-स्कोप-संस्थानां क्षमतां कौशलं च वैज्ञानिकप्रगतिं उत्कृष्टतां च चालयिष्यति, पुल- एण्ड- पुशपद्धतेः लाभं लप्स्यते।
एवं कार्यक्रमः न केवलं संस्थानां मध्ये अन्तरं पूरयिष्यति अपि तु परिवर्तनकारीसंशोधनस्य उत्प्रेरकरूपेण अपि कार्यं करिष्यति इति अपेक्षा अस्ति। परियोजना एचपीयू, आईआईटी रोपड़: अन्येषां च सम्बद्धानां संस्थानां मध्ये निकटसहकार्यं पोषयिष्यति। प्रो. महावीरसिंहः कथितवान् यत् परियोजनायाः अत्याधुनिका उपकरणसुविधा स्थापिता भविष्यति, यत्र लेकसॉर वाइब्रेटिंग सैम्पल मैग्नेटोमीटर्, रेडिएण्ट्स एलसीआईआई फेरोइलेक्ट्रिक टेस्ट सिस्टम, 1260ए इम्पेडेंस एनालाइजर, इलेक्ट्रोकेमिकल वर्क स्टेशन, डेन्सिटी एण्ड साउंड वेलोसिटी मीटर, पार्टिकल साइज एनालाइजर, बीईटी, टीजी विथ डीटीए मोड, डीएससी च इत्येतानि सन्ति। अपि च, एष: उपक्रमः राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरयोः सशक्त- शैक्षणिक-सहकार्यं पोषयिष्यति, भविष्ये च अधिकं शोध-वित्तपोषणम् आकर्षयितुं साहाय्यं करिष्यति। अनुमोदितम् अनुदानं विश्वविद्यालयस्य उपकरणसुविधाः सुदृढां करिष्यति, ₹6.78 कोटि (प्रायशः ₹10 कोटि) मूल्यस्य निम्नलिखितपरिष्कृतानि उपकरणानि क्रियन्ते।
कुलपतिः स्वयमेव परियोजनायाः नेतृत्वं करिष्यति
प्रो. महावीरः अवदत् यत् सः अन्यैः दलस्य सदस्यैः सह विश्वविद्यालयस्य कृते अनुमोदितानां ₹१०.२३ कोटिरूप्यकाणां (प्रायः ₹१०.२३ कोटिरूप्यकाणां) अनुदानस्य उपयोगेन परियोजनायाः नेतृत्वं करिष्यति। डॉ. रमेशठाकुर, सहाचार्य:, रसायनविज्ञानविभाग:, निदेशक:, आईक्यूएसी, प्रमुख-अन्वेषक:, डॉ. संदीप चौहान:, रसायनविज्ञानविभाग:, डॉ. बलबीरसिंह: पटियाल:, भौतिकीविभाग:, डॉ. रविकांत: भाटिया, जैवप्रौद्योगिकी विभाग:, डॉ. मनीषकुमार:, ईसीई विभाग: (यूआईटी) च सह-प्रधान अन्वेषकाः सन्ति। भौतिकशास्त्रविभागस्य आचार्य: नागेशठाकुर: एवं आचार्य: एनएस नेगी अपि परियोजनाया: संरक्षकौ स्त:।
HPU Shimla-हिमाचलविश्वविद्यालयाय ₹१०.२३ कोटिरूप्यकाणाम् अनुदानम्

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment