Navratri utsav- शक्तिपीठेषु नवरात्रमेलापका: आरब्धा:, प्रथमदिने ५५,००० भक्ताः दर्शनानि अकुर्वन्
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।आश्विननवरात्रिमेलायां प्रथमदिने ५५,१०० भक्ताः राज्ये शक्तिपीठानां दर्शनं कृतवन्तः। आश्विननवरात्रिमेला राज्यस्य पञ्चसु शक्तिपीठेषु चिंतपूर्णी, श्रीनैनादेवी, ज्वालाजी, ब्रजेश्वरीदेवी, चामुण्डादेवी इत्यत्र कन्यापूजनेन (देव्याः पूजा) तथा च ध्वजसमारोहेन आरब्धा। सोमवासरे आश्विननवरात्रिमेलापके प्रथमदिने राज्ये सर्वत्र शक्तिपीठेषु भगवत्या: दर्शनार्थं भक्तानां विशालः समूहः समागतः। देव्याः दर्शनार्थं मन्दिरेषु भक्तानां पङ्क्तयः पङ्क्तिबद्धाः आसन्। आश्विननवरात्रिमेलायां प्रथमदिने राज्ये सर्वत्र शक्तिपीठेषु भगवत्या: स्तुतिगीताः प्रतिध्वनिताः। चिंतपूर्णी, ज्वालाजी, नैनादेवी, ब्रजेश्वरी देवी, चामुण्डा देवी इति पञ्चसु शक्तिपीठेषु ५५,१०० भक्ताः प्रणामं कृतवन्तः। आश्विननवरात्रिमेलायां मन्दिरेषु भगवतीं प्रति विशेषप्रार्थनाः संस्काराः च क्रियन्ते।नवरात्र्यर्थं मातु: मन्दिराणि रङ्गिणीसुगन्धितपुष्पैः अलङ्कृतानि सन्ति। मातु: दर्शनार्थं पृथक् उद्घाटनसमापनसमयः निर्धारितः अस्ति। चिन्तपूर्णी मन्दिरस्य अधिकारी अजय मण्डलेन उक्तं यत् आश्विन नवरात्रि मेलायां प्रथमदिने चिन्तपूर्णी मन्दिरे २५,००० भक्ताः प्रणामं कृतवन्तः। सः अपि अवदत् यत् भक्तानां चिन्तपूर्णीमन्दिरस्य दर्शनार्थं उन्नतव्यवस्था कृता अस्ति। इत्थं नैनादेवीमन्दिरे नवरात्रस्य प्रथमदिने सोमवासरे १०,००० भक्ताः मातु: चरणयोः प्रणामं कृतवन्तः। नैनादेवी मन्दिरस्य अधिकारी संजीवप्रभाकरः भक्तानां कृते उन्नतव्यवस्था कृता इति उक्तवान्।
नवरात्रस्य प्रथमदिने ज्वालाजीमन्दिरे १२,००० भक्ताः प्रणामं कृतवन्तः। मन्दिरस्य अधिकारी मनोहरलाल शर्मा इत्यनेन उक्तं यत् आश्विननवरात्रि मेला कञ्जकपूजनेन ध्वजसमारोहेन च आरब्ध:। तदतिरिक्तं काङ्गड़ाया: ब्रजेश्वरीदेवीमन्दिरस्य नवरात्रिमेलायां प्रथमदिने मातु: चरणयोः ४००० भक्ताः प्रणामं कृतवन्तः। तदतिरिक्तं सोमवासरे चामुण्डादेवीमन्दिरस्य आश्विननवरात्रिमेलायां प्रथमदिने ४१०० भक्ताः भगवत्या: चरणयोः शिरांसि नत्वा प्रार्थनां कृतवन्तः। मन्दिरस्य अधिकारी राकेशकुमारः अवदत् यत् आश्विननवरात्रिमेलायां भगवत्याः कृते विशिष्टा पूजा- अर्चना क्रियते।
Navratri utsav- शक्तिपीठेषु नवरात्रमेलापका: आरब्धा:, प्रथमदिने ५५,००० भक्ताः दर्शनानि अकुर्वन्

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment