TET-पूर्वनियुक्तशिक्षकाणामुपरि अध्यापकपात्रतापरीक्षायाः अनिवार्यता तथ्यहीना दुर्भाग्यपूर्णाः-डॉ.कमलाकन्तगौतमः
हिमसंस्कृतवार्ताः। राजकीयसंस्कृतशिक्षकपरिषदःप्रदेशाध्यक्षः अध्यक्षः डॉ.कमलकान्तः महासचिवः डॉ.अमनदीपशर्मा, कोषाध्यक्षः लोकपालः, संगठनमन्त्री ललिलकुमारः, संरक्षकः डॉ.मनोजशैलः संयुक्तवक्तव्ये उक्तवन्तौ यत् हिमाचले पूर्वनियुक्तेभ्यः शिक्षकेभ्यः अध्यापकपात्रतापरीक्षायाः (TET) अनिवार्यता दुर्भाग्यपूर्णा अस्ति। यत्र शिक्षकाः पञ्चदशतः विंशतिवर्षेभ्यः अध्यापनं कुर्वन्तः सन्ति, तत्र तेषां पात्रता अध्यापकपात्रतापरीक्षा माध्यमेन कथं निरीक्षितुं शक्यते, अतः हिमाचलशिक्षाविभागेन तथा च हिमाचलसर्वकारेण अस्मिन् विषये विचारः करणीयः। उत्तरप्रदेशस्य सर्वकारस्य उदाहरणं दर्शयन् तैः उक्तं यत् पूर्वनियुक्तशिक्षकाणां विषये उत्तरप्रदेशस्य योगीसर्वकारेण सर्वोच्चन्यायालये १७ सितम्बर् २०२५ दिनाङ्के प्रस्तुतायाः समीक्षायाचिकायाः विषये हिमाचलप्रदेशसर्वकारेण अपि सर्वोच्चन्यायालयस्य निर्णये विचारः करणीयः।
हिमाचलप्रदेशस्य मुख्यमन्त्री अपि अग्रे गत्वा समीक्षायाचिकां दातव्यं यत् पूर्वं नियुक्तानां शिक्षकानां, येषां व्यापकः अनुभवः अस्ति, सेवां कुर्वन्तः सन्ति, तेषां उपरि शिक्षकयोग्यतापरीक्षायाः आवश्यकता न आरोपिता भवेत्। शिक्षाधिकाराधिनियमः २००९ इत्यस्य अन्तर्गतं २०१० तमस्य वर्षस्य एप्रिल-मासस्य प्रथमे दिने आरटीई-अधिनियमं पूर्णतया कार्यान्वितं, २०१० तमस्य वर्षस्य अगस्तमासस्य २३ दिनाङ्के च अधिसूचना अधिसूचिता आसीत् यत् शिक्षकत्वे शिक्षकपात्रतापरीक्षा अनिवार्या भविष्यति इति पदोन्नतिं प्राप्तुं शिक्षकयोग्यतापरीक्षायां उत्तीर्णता अनिवार्यम् इति उक्तं कृत्वा २०१४ तमे वर्षे पुनः सर्वकारेण अस्मिन् अधिनियमे संशोधनं कृतम् । २०१७ तमे वर्षे भारतसर्वकारेण अन्यः संशोधनः अधिसूचिः, येन सेवां धारयितुं शिक्षकयोग्यतापरीक्षा अनिवार्या अभवत् । एतत् विचार्य माननीय सर्वोच्चन्यायालयेन २०२५ तमे वर्षे स्वनिर्णयः अधिसूचितः, यत् सेवां धारयितुं सर्वेषां शिक्षकानां शिक्षकयोग्यतापरीक्षायां उत्तीर्णता अनिवार्यम् अभवत्। तस्मिन् निर्णये पञ्चवर्षेभ्यः न्यूनसेवायुक्तानां शिक्षकाणां कृते अपकर्षं दत्तं यत् यदि ते पदोन्नतिं इच्छन्ति तर्हि शिक्षकयोग्यतापरीक्षा अनिवार्यं भविष्यति इति। संस्कृतशिक्षकपरिषदः सर्वैः मण्डलाध्यक्षेभ्यः अस्य निर्णयस्य विरोधः कृतः। कांगड़ातः अध्यक्षः दीपकुमारशास्त्री, कुल्लूतः हीरालालः, किन्नौरतः जङ्गछुबनेगी, सोलनतः राजकुमारः, शिमलातः प्रेमप्रकाशः, सिरमौरतः दैवेन्द्रः, हमीरपुरतः नरेशमलोटिया, बिलासपुरतः डॉ.अशोकः, मण्डीतः लोकपालः, ऊनातः अरुणः, चम्बातः हेमसिंहः, लाहौलतः सुरेशबौद्धः परिषदः अस्मिन् निर्णये स्व-स्वजनपदेभ्यः समर्थनं कृतवन्तः। एतैः उक्तं नियुक्ति-पदोन्नति-नियमाः समये समये परिवर्तन्ते, पूर्वनियोजितशिक्षकाणां उपरि कदापि कस्यापि न्यायालयेन नूतनाः नियमाः न आरोपिताः।
TET- पूर्वनियुक्तशिक्षकाणामुपरि अध्यापकपात्रतापरीक्षायाः अनिवार्यता तथ्यहीना दुर्भाग्यपूर्णा च-डॉ.कमलकान्तः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment