Himachal Tourism : रोहताङ्गे पर्यटकानां मेला, स्थानानि पूर्वमेव आरक्षितानि, सोमवासरे १२०० वाहनानि आगतानि
हिमसंस्कृतवार्ता: – कुल्लू:।
समुद्रतलात् १३,०५० पादपर्यन्तं ऊर्ध्वतायां स्थित: रोहताङ्ग-दर्रा पर्यटकानां प्रथमः विकल्पः अभवत् । हिमस्य मध्ये पर्यटकानां मध्ये विनोदं कर्तुं त्वरितम् अस्ति । रोहताङ्गं गन्तुं अनुमतिपत्राणि पूर्वमेव क्रियन्ते। सोमवासरे रोहताङ्गदर्रा इत्यत्र १२०० वाहनानि प्राप्तानि। रोहताङ्गे हिमे सहस्राणि पर्यटकाः आनन्दं प्राप्नुवन्ति स्म । पर्यटनविभागस्य ऑनलाइन-जालपुटे रोहतांगं गन्तुं स्थानानाम् आरक्षणं क्रियते। बुधवासरस्य स्थानानि अपि प्रायः आरक्षितानि सन्ति। मंगलवासरे पर्यटकानां कृते रोहताङ्गगमनं पिहितमेव भविष्यति।
सोमवासरे पर्यटनविभागस्य जालपुटात् ऑनलाइन-अनुज्ञापत्रं गृहीत्वा सहस्राणि पर्यटकाः १२०० वाहनैः रोहताङ्गं गतवन्तः । रोहताङ्गे हिमस्य मध्ये पर्यटकाः बहु मज्जन्ति स्म । यातायातस्य कृते रोहताङ्ग-दर्रा इत्यस्य पुनर्स्थापनं कृतम् अस्ति । रविवासरे अपि हिमदर्शनार्थं बहुसंख्याकाः पर्यटकाः रोहताङ्गं प्राप्तवन्तः आसन् ।
एनजीटी-आदेशानुसारं प्रतिदिनं १२०० वाहनानि रोहताङ्गं गन्तुं शक्नुवन्ति । एतेषु ४,०० डीजल-वाहनानि, ८,०० पेट्रोल्-इञ्जिन-वाहनानि च गन्तुं शक्नुवन्ति । पर्यटनविभागस्य जालपुटे स्थानानि द्रुतगत्या आरक्षिताणि भवन्ति। बुधवासरस्य स्थानानि पूर्वमेव आरक्षितानि सन्ति। गुरुवासरस्य अपि ३० प्रतिशताधिकं आरक्षणं कृतम् अस्ति । एसडीएम मनाली रमणकुमारशर्मा इत्यनेन उक्तं यत् अधुना अनुज्ञापत्रं गृहीत्वा रोहताङ्गं प्रति पर्यटकाः प्रेष्यन्ते। जूनमासे पर्यटकानां संख्या अधिका वर्धते इति अपेक्षा अस्ति। होटेलियर एसोसिएशन-इत्यस्य निवर्तमानः उपाध्यक्षः रोशन ठाकुरः अवदत् यत् ऑनलाइन-आरक्षणं वर्धमानम् अस्ति।