PWD Minister – राज्यसर्वकारः राज्ये विकासपरियोजना: द्रुतगत्या कार्यान्वयति- विक्रमादित्यसिंह:
हिमसंस्कृतवार्ता: – शिमला ।
लोकनिर्माणमन्त्री विक्रमादित्यसिंहः उक्तवान् यत् लोकनिर्माण-नगरविकासविभागयोः अन्तर्गतविकासात्मकपरियोजनानां कार्यान्वयनस्य शीघ्रतायै व्यापकरणनीतिः स्वीक्रियते। सः अवदत् यत् अद्यैव नगरविकासविभागस्य, लोकनिर्माण, नाबार्ड् इत्येतेषां वरिष्ठाधिकारिभि:, अभियंतातृभि:, कार्यकारीपदाधिकारिभि: च सह उच्चस्तरीयसमीक्षासमागमः अभवत्। प्रधानमन्त्री ग्रामसड़कयोजनायाः चतुर्थचरणस्य अन्तर्गतं विस्तृतपरियोजनाप्रतिवेदनं (डीपीआर) अद्यतनकर्तुं हिमाचलप्रदेशः देशे अग्रणीः इति उक्तवान्।
सः अवदत् यत् राज्यं १५०० किलोमीटरपर्यन्तं मार्गनिर्माणस्य महत्त्वाकांक्षी लक्ष्यं प्राप्तुं कार्यं कुर्वन् अस्ति तथा च अस्य कृते स्थानीयसमुदायस्य पंचायतानां च पूर्णसहकार्यस्य अपेक्षा अस्ति। सः अवदत् यत् समये भूमे: उपलब्धतायाः अभावात् स्थानीयसहकार्यस्य च कारणेन ४०० तः ५०० किलोमीटरपर्यन्तं लक्ष्यं प्राप्तुं शक्यते। वनविभागात् निकासीविलम्बः, विभागस्य नाम्ना भूमिपञ्जीकरणं न करणं च इत्यादीनि प्रमुखानि आह्वानानि प्रकाशयन् मन्त्री मुख्यमन्त्रिण: अध्यक्षतायां पंचायतीराज-ग्रामीणविकासविभागैः सह संयुक्तसमागमस्य योजना क्रियते इति उक्तवान्। स्थानीयप्रतिनिधिनां, जिलाप्रशासनस्य च सहभागितायां भूमिपरिचयस्य अधिग्रहणस्य च प्रक्रिया त्वरिता भविष्यति।
परियोजनानां कार्यान्वयनस्य उत्तरदायित्वं सुनिश्चित्य लोकनिर्माणविभागस्य विभागाः चतुर्षु वर्गेषु वर्गीकृताः सन्ति – रक्तः, पीतः, हरितः, अप्रदर्शकः च सः अवदत् यत् दुर्बलप्रदर्शनस्य अधिकारिणां निविदाकर्तॄणां च विरुद्धं आरोपपत्रस्य फ्रेमिंग्, ब्लैकलिस्टिंग् च सहितं कठोरकार्याणि क्रियन्ते।
विक्रमादित्यसिंहः अवदत् यत् नगरविकासविभागस्य अन्तर्गतं नगरीय-आह्वान-कोषस्य अन्तर्गतं १२०० कोटिरूप्यकाणां परियोजनाः प्रस्ताविताः सन्ति, येषां अन्तर्गतं २५ प्रतिशतं धनं केन्द्रराज्यसर्वकारद्वारा संकलितं भविष्यति, शेषं धनं वित्तकोषाणां, विपण्या: च माध्यमेन संकलितं भविष्यति। अस्य अन्तर्गतं स्वच्छता, जलनिकासी, पार्किङ्गसुविधाः, नगरीयमूलसंरचनानां सुदृढीकरणं च प्राथमिकतासु समाविष्टम् अस्ति ।
मन्त्री उक्तवान् यत् सः शीघ्रमेव केन्द्रीयग्रामीणविकासमन्त्री शिवराजसिंहचौहान इत्यनेन सह मिलित्वा हिमाचलप्रदेशस्य विशेषश्रेणीराज्यपदवीं प्राप्स्यति। सः अवदत् यत् मानसूनात् पूर्वं मासत्रयस्य अन्तः विकासात्मका: परियोजना: सम्पन्नं कर्तुं महत्त्वपूर्णम् अस्ति। सः निर्वाचितप्रतिनिधिभ्यः, प्रशासनिकाधिकारिभ्यः, नागरिकेभ्यः, निविदाकर्तृभ्य: च आह्वानं कृतवान् यत् ते राज्यस्य दूरस्थक्षेत्रेषु विशेषतः कुल्लू, सिरमौरं, चम्बा, लाहौल-स्पीति:, किन्नौर-जनपदेषु च सहितं विकासस्य त्वरिततायै सर्वकारेण सह सहकार्यं कुर्वन्तु।