संस्कृतवार्ताः- बलूचिस्ताने विस्फोटः , विस्फोटे न्यूनातिन्यूनाः चत्वारो जनाः मृता:
हिमसंस्कृतवार्ता: – बलुचिस्ताने कार-बम विस्फोटे न्यूनातिन्यूनाः चत्वारो जनाः पञ्चतां प्राप्ताः सन्ति। विंशतिरन्ये च व्रणीभूताः सूच्यन्ते। पाकिस्तानस्य बलुचिस्तान-क्षेत्रस्य सीमा-वर्तिस्थाने किला-अब्दुल्ला-इत्याख्यस्य गुलिस्तान-क्षेत्रे एषः विस्फोटः दुरापन्नः आसीत्। प्रतिपाद्यते यत् एषः विस्फोटः गुलिस्तान-नगरे क्वेटा-चमन-राष्ट्रिय राजमार्ग-स्थिते जब्बाराख्ये व्यापारिकापणे दुरापन्नः आसीत्, यद्धि पाकिस्तानस्य फ्रंटियर-कॉर्म्स इत्यस्य दुर्गेण समं संलग्नमस्ति, भीषण-विस्फोटेन क्षेत्रस्य नैकानि आपणानि वाहनानि च विनष्टीकृतानि सन्ति, सहैव दुर्गस्य भित्तिका चापि भृशं क्षतिग्रस्ता वर्तते स्थानीयजनैः प्रतिपाद्यते यत् नगरे भूरि-आपणेषु विस्फोटक-कारणेन अग्निकाण्डमपि दुरापन्नम्। ध्येयमस्ति यत् प्रतिबन्धित-आतङ्कि-गुल्मेन तहरीक-ए-तालिबान-पाकिस्थान (टी.टी.पी) इत्यनेन अस्य विस्फोटस्य उत्तरदायित्त्वमङ्गीकृतमस्ति ।
भारतेन विश्वस्य खाद्यभाण्डागारत्वेन समुदेतुं लक्ष्यम् उपस्थापितमस्ति – केन्द्रीय-कृषि-मन्त्री शिवराजसिंहः चौहानः
हिमसंस्कृतवार्ता: – केन्द्रीय-कृषि-मन्त्री शिवराज सिंह चौहानः प्रावोचत् यत् अस्य मासस्य एकोन-त्रिंश्यां समस्ते देशे विकसित कृषि-संकल्प-अभियानम् आरप्स्यते। अभियानमेतद् जून-द्वादशीं यावत् चलिष्यति। एतस्य अभियानस्य उद्देश्यः कृषकेषु आधुनिक-प्रौद्योगिकीनां नवीन-बीजानां च प्रकाराणां विषये जागरूकता-समुत्पादनं वर्तते। श्री-चौहानः अवदत् यत् एतद् अभियानं समस्त-देशस्य त्रयो-विंशत्युत्तर-सप्त-शत-मितेषु जनपदेषु चलिष्यति । अथ चैतद् अभियानम् प्रायः सार्धंक-कोटि-मितान् कृषकान् यावत् प्राप्स्यति। अमुना भणितं यत् वैज्ञानिकानां एकः समूहः प्रायः पञ्च षष्टि-सहस्र-ग्रामाणां यात्रां कृत्वा कृषकान् व्यावहारिकं वैज्ञानिकं च कृषि-कर्म-विधानं प्रशिक्षयिष्यति।
कृषिः भारतीय अर्थव्यवस्थायाः मूलस्तम्भः वर्तते ।
श्रीचौहानः न्यगदत् यत् कृषिः भारतीय अर्थव्यवस्थायाः मूलस्तम्भः वर्तते, यद्धि भारतस्य प्रायः अर्ध-जन-सङ्ख्यायै आजीविकामपि प्रददाति। देशस्य खाद्य सुरक्षायाः आधारोSपि भवति। अनेन प्रोक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे विकसित-भारतस्य निर्माणार्थम् एकं परिवर्तनकरम् अभियानं प्रचाल्यते। एतस्य अभियानस्य अन्तर्गतं उत वा अभियानस्य केन्द्रे “विकसित कृषिः, समृद्ध-कृषकाः” इति लक्ष्यमस्ति । श्रीचौहानेन एतस्मिन् विषयेऽपि प्रकाशः प्रक्षिप्तः यत् भारतस्य लक्ष्यं विश्वस्य खाद्य-भाण्डागारं भवितुम् अस्ति।
विदेश-विषयाणां संसदीय-स्थायि-समितेः उपवेशनम्
हिमसंस्कृतवार्ता: – विदेश-सचिवः विक्रम-मिस्त्री भारत-पाकिस्तानयोर्मध्ये संजातः सैन्याभियानस्य अनन्तरम् साम्प्रतिक-वैदेशिक-नीतिविषये संसदीय-स्थायि-समितेः समक्षं समाख्यां प्रस्तुतवान् । एतस्यां समाख्यायां इदमपि सम्भाव्यते यत् असौ काङ्ग्रेस-सांसदस्य शशिथरूरस्य अध्यक्षता-युक्तायै समित्यै अपि जायमान-ऑपरेशन-सिंदूरस्य, युद्धविरामस्य घोषणाविषयेऽपि सूचनाः प्रदत्तवान्। ततश्च पाकिस्तानेन सह युद्धविरामस्य घोषणाविषयेऽपि सूचनाः प्रदत्तवान् ।
रोमानिया-देशे नूतनत्वेन राष्ट्रपतित्वेन “निकुसोर डैन” निर्वाचित: ।
हिमसंस्कृतवार्ता: – प्रत्याशिना “निकुसोर डैन” यूरोपीय-संघ-समर्थकेन इत्यमुना विजयोऽधिगतो वर्तते। सम्पन्ने राष्ट्रपति-पदस्य द्वितीय चरणस्य निर्वाचने अमुना चरम-दक्षिणपन्थिनं राष्ट्रवादिनं जॉर्ज सिमियन वर्यं पराजित्य निर्णायकः विजयः अधिगतः अस्ति, यद्धि व्यापक रूपेण भू-राजनीतिक-जनमत संग्रहत्वेन विलोक्यते ।
विदेश-मन्त्री डॉ. एस. जयशंकरः नीदरलैंड, डेनमार्क, जर्मनी चेति त्रयाणां देशानां यात्राप्रसङ्गे निरतः
हिमसंस्कृतवार्ता: – विदेशमन्त्री डॉ. एस. जयशंकरः नीदरलैंड, डेनमार्क, जर्मनी चेति त्रयाणां देशानां यात्राप्रसङ्गे निरतः। नीदरलैंडस्य हेग-मध्ये रणनीतिक विशेषज्ञैः सह उपवेशनम् अकरोत्। तदनु अमुना भणितं यत् विशेषज्ञैः सह परस्परमं विचारणां विनिमयं कृतवान्। विदेश मन्त्रालयेन षट्दिवसीय यात्रायाः कार्यक्रमस्य घोषणा विहिता आसीत्। यात्रायाः अवसरे, विदेशमन्त्री देश-त्रयस्यापि नेतृभिः साकं मेलिष्यति। असौ स्वीय समकक्ष-मन्त्रिभिः समं द्विपक्षीय सम्बन्धानां, परस्पर-हितानां, क्षेत्रीयाणां वैश्विकानां च विषयाणां सम्पूर्ण-प्रकल्पेषु चर्चाः करिष्यति। एषा यात्रा भारतस्य प्रवर्तमानानां कूटनीतिक गतिविधीनां भागभूता वर्तते यस्याः उद्देश्यः रणनीतिक सम्बन्धानां सुदृढीकरणं प्रमुख-यूरोपीय-सहभागिभिः देशैः साकं सहयोग-वर्धनम् अस्ति, येषु रणनीतिक साहमत्यं, व्यापारः, निवेशः चापि समाहिताः सन्ति ।
आगामि-पञ्च-दिनानि यावत् केरल-कर्णाटक-गोवा-महाराष्ट्रेषु अतिवृष्टेरनुमानं कृतं भारतीय-ऋतु-विभागेन
हिमसंस्कृतवार्ता: – भारतीय-ऋतु-विज्ञान-विभागेन आगामि-पञ्च-दिनानि यावत् केरल-कर्णाटक-गोवा-महाराष्ट्रेषु अतिवृष्टेरनुमानं कृतमस्ति। अथ च अग्रिमेषु पञ्च षड्-दिनेषु पूर्वोत्तरभारते हिमालयक्षेत्रेषु बङ्गालसिक्किमयोश्चापि मेघगर्जनेन तडित्-स्फुरणेन च सह अतिवृष्टेः सम्भावना अभिव्यक्तास्ति। अद्यारभ्य एतस्य मासस्य द्वाविंश-दिनाङ्क यावत् पश्चिम-राजस्थाने प्रचण्ड-निदाघ-लहरीणां सम्भावना वर्तते। अथ च ओडिशायां अपि प्रचण्ड-घर्म-मयस्य वातारणस्य सम्भावना वर्तते।
बी.सी.सी.आई इत्यनेन एशियाक्रीडातः पृथग्वर्तनस्य निर्णयः कृतः
भारतपाकिस्तानदेशयोर्मध्ये जायमानस्य सैन्यापीडस्यानन्तरं भारतीय-क्रिकेट्-परिषदा ऐशियायि-क्रिकेट-परिषदः द्वयोः प्रमुखस्पर्धयोः भागग्रहणात् पृथग्वर्तनस्य निर्णयः कृतः। एषा स्पर्धाद्वयी च वर्तते महिला-इमर्जिंग-टीम इत्याख्या एशिया-चषकीया स्पर्धा, पुरुष-वर्गीया एशिया-चषकीया स्पर्धा चेति।
शीर्षन्यायालयस्य न्यायाधीशानां निवृत्तिभूतकम्
एकस्मिन् महत्वपूर्ण निर्णये, शीर्षन्यायालयेन प्रोक्तं यत् समेषामपि न्यायाधीशानां पेंशन इति निवृत्तिभृतकम् उच्च न्यायालयानां अतिरिक्त-न्यायाधीशैः सहितेभ्यः न्यायाधीशेभ्यश्वापि प्रदास्यते । एते सर्वे पूर्ण-निवृत्ति-भृतकस्य, सेवा-निवृत्ति-लाभस्य च अधिकारिणो भविष्यन्ति। शीर्षन्यायालयेन प्रोदितं यत् उच्चन्यायालयस्य पूर्व-मुख्य-न्यायाधीशेभ्यः निवृत्ति-भृतकस्य रूपेण प्रतिवर्षं पञ्चदश-लक्ष-रूप्यकाणि प्रदास्यन्ते। न्यायालयेन प्रोक्तं यत् एतेभ्यः निवृत्ति-भृतकस्य नैव प्रदानं संविधानस्य चतुर्दश-अनुच्छेदस्य अन्तर्गतं समानतायाः अधिकारस्य उल्लंघनं भविष्यति।
भाजपा-दलेन कठुआ-क्षेत्रे ऑपरेशन सिंदूर इति सैन्य-अभियानस्य उत्कृष्ट-सफलतायाः उत्सवम् मानयितुं त्रिरंग-ध्वज-यात्रायाः आयोजनं कृतम्
हिमसंस्कृतवार्ता: – जम्मू-कश्मीरे एकतायाः भ्रातृत्वस्य सौहार्दस्य च अद्भुतं प्रदर्शनम्। देशभक्ति-भावनाभिः ओतप्रोतेन भाजपा-दलेन कठुआ-क्षेत्रे ऑपरेशन सिंदूर इति सैन्य-अभियानस्य उत्कृष्ट-सफलतायाः उत्सवम् मानयितुं त्रिरंग-ध्वज-यात्रायाः आयोजनं कृतम्। यात्रायामस्यां दलस्य वरिष्ठ नेतारः, कार्यकर्तारः, समर्थकाश्च भूरि संख्यायां सहभागितां कृतवन्तः। येन कठुआ-क्षेत्रस्य हृदयं त्रिरङ्ग-ध्वजस्य सागरे परिवर्तितं जातम्। त्रिरंग-ध्वज-यात्रायाः नेतृत्वं वरिष्ठ-भाजपा नेता डॉ. निर्मल-सिंहः अकरोत्, तेन साकं कठुआ-क्षेत्रस्य विधायकः डॉ. भारत भूषणः अपि अवर्तत।