HP Cabinet Decision : ११०० तः अधिकानि पदानि पूरयितुं अनुमोदनम्
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशमन्त्रिमण्डलस्य गोष्ठी सोमवासरे मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: अध्यक्षतायां सम्पन्ना। सभायां बहवः बृहत् निर्णयाः कृताः सन्ति। राज्यमन्त्रिमण्डलस्य सभायां पशुमित्रनीतिः-२०२५ अनुमोदितः। अस्याः नीतेः अन्तर्गतं पशुपालनविभागे बहूद्देश्यीयकार्यकार्यकर्तॄणां (पशु मित्राणां) १,००० पदानि पूरयिष्यन्ते। सभायां विद्यालयपुस्तकालयानां सुचारुकार्यं सुनिश्चित्य शिक्षाविभागे कनिष्ठकार्यालयसहायकस्य (पुस्तकालयस्य) १०० पदानि पूरयितुं अनुमोदनं दत्तम्। सम्प्रति ३०० तः अधिकाः छात्राः येषु विद्यालयेषु सन्ति तेषु एतानि पदस्थानानि पूरयिष्यन्ते। पश्चात् अन्येषु विद्यालयेषु अपि पदानि पूरयिष्यन्ते। एतस्य अतिरिक्तं राजस्वविभागे वरिष्ठसहायकस्य १० पदानाम्, कनिष्ठकार्यालयसहायकस्य (आईटी) १५ पदानां निर्माणस्य अनुमोदनं कृतम्। मन्त्रिमण्डलस्य निर्णयानां विषये मन्त्रिणः हर्षवर्धन चौहान:, अनिरुद्धसिंहः च सूचनां दत्तवन्तौ।
एतानि पदानि अपि पूरितानि भविष्यन्ति, चारा-अनुदानं वर्धितम्
मन्त्रिमण्डलेन हिमाचलप्रदेशराज्यपरिवहन-याचिका-न्यायाधिकरणहमीरपुरे विभिन्नवर्गस्य पञ्चपदानां पूरणाय अपि अनुमोदनं कृतम्। सभायां आयुषविभागे वर्गश: (बैचवार) आधारेण आयुर्वेदिक औषधालय अधिकारीणां पञ्चपदानि पूरयितुम् अनुमोदनं दत्तम्। मन्त्रिमण्डलेन राज्ये सर्वत्र गौशालासु पालितानां पशूनां कृते चारा-अनुदानं प्रतिमासं ७०० रुप्यकात् १२०० रुप्यकाणि यावत् वर्धयितुं अनुमोदितम्।
रेडियोग्राफर-इत्यस्य, शल्यकक्षसहायकानां, एक्स-रे-तकनीकीकानां च मानदं वर्धितम्
मन्त्रिमण्डलेन शल्यकक्षसहायकानां (ऑपरेशन थिएटर सहायक) मासिकं मानदं १७,८२० तः रू. २५,००० रुप्यकाणि यावत् कर्तुं तथा च रेडियोग्राफर-इत्यस्य एक्स-रे-तकनीकीविशेषज्ञस्य च मासिकं मानदं रु. १३,१०० तः रू. २५,००० यावद् कर्तुं निर्णय: कृत:। राज्ये वास्तविकं वन-आच्छादनं वर्धयितुं सीएसआर-अन्तर्गतं निजी-उद्यमीभिः क्षीण-वन-भूमिषु वृक्षारोपणार्थं मुख्यमन्त्री हरित-दत्तक-योजनायाः अनुमोदनं कृतम्।
तारादेवीमन्दिरस्य समीपस्थं वनक्षेत्रं हरितक्षेत्रं घोषितम्
मन्त्रिमण्डलेन नगरनिगमशिमलायां उपत्यकापार्श्वे भवननिर्माणं प्रतिबन्धयितुं हिमाचलप्रदेशनगरदेशनियोजननियमा २०१४ तमे वर्षे संशोधनस्य अनुमोदनं कृतम्। नूतनप्रावधानस्य अनुसारेण आगन्तुकानां कृते उपत्यकायाः सौन्दर्य-आकर्षणस्य संरक्षणं लक्ष्यं कृत्वा मार्गस्तरात् न्यूनातिन्यूनं एकमीटर् अधः एतादृशाः निर्माणाः भवेयुः सभायां शिमलामण्डले माता तारादेवीमन्दिरसमीपस्थं वनक्षेत्रं शिमलाविकासयोजनायाः हरितक्षेत्रस्य अन्तर्गतम् आनेतुं अपि निर्णयः कृतः यत् क्षेत्रे सततविकासः सुनिश्चितः भवति।
ई-टैक्सी भाटके ग्रहीतुं मार्गदर्शिकाः
गोष्ठ्यां राजीवगान्धी- स्वरोजगार-स्टार्टअप-योजना-२०२३ इत्यस्य अन्तर्गतं ई-टैक्सी-भाटकस्य व्यापकमार्गदर्शिकाः सज्जीकर्तुं अपि अनुमोदनं दत्तम्। अस्य अन्तर्गतं अग्रिमे चरणे अनुद्योगियुवकेभ्यः २०० तः ३०० यावत् वाहनानि प्रदत्तानि भविष्यन्ति। विभागस्य कार्यप्रणालीं सुव्यवस्थितं कर्तुं परिचालनदक्षतायां च परिष्कारं कर्तुं हिमाचलप्रदेशस्य लोकनिर्माणविभागे सज्छाप्रारूपणप्रकोष्ठस्य (डिजाइनविङ्ग) कार्यप्रकोष्ठेन ( सिविलविङ्ग) सह विलयस्य अनुमोदनं मन्त्रिमण्डलेन दत्तम्। कुल्लूमण्डलस्य निरमण्डविकासखण्डे पशुचिकित्सा- औषधालयस्य सराहनस्य नाम परिवर्तनं कृत्वा पशुचिकित्सा औषधालयं बागासराहनम् कर्तुं इत्यपि मन्त्रिमण्डलेन अनुमोदितम्।