HPCM : सीमापर्यटनं वर्धयितुं सहायतां कुर्यात् आईटीबीपी इति, सीमासेनानायकेन संजयगुञ्ज्यालेन साकं वार्तायाम् अवदत् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमसंस्कृतवार्ता: – शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः देहरादूनस्य भारत-तिब्बती सीमापुलिसबलस्य उत्तरसीमा मुख्यालयस्य सीमासेनापतिं संजय गुञ्ज्यालं मिलितवान्। अस्मिन् सत्रे राज्यस्य सीमान्तजनपदेषु किन्नौर-लाहौल-स्पितिषु आईटीबीपी इत्यस्य भूमिकायाः विषये भारत- चीन- सीमासुरक्षासम्बद्धेषु विषयेषु च विस्तृतचर्चा कृता अस्मिन् अवसरे राज्यस्य सीमापूर्वक्षेत्रेषु सीमापर्यटनस्य प्रवर्धनार्थं कार्ययोजना, सीमाग्रामीणक्षेत्रेभ्यः आईटीबीपी इत्यस्य आपूर्तिं कर्तुं स्थानीयोत्पादानाम् क्रयणं, आईटीबीपी-स्वास्थ्यसंस्थानां माध्यमेन जनानां कृते चिकित्सासुविधाः प्रदातुं इत्यादयः विविधाः विषयाः अपि चर्चा कृता। मुख्यमन्त्री उक्तवान् यत् राज्ये आपदाप्रबन्धनं दृष्ट्वा आईटीबीपी क्षेत्रीयप्रतिक्रियाकेन्द्रैः सह उत्तमसमन्वयः स्थापितः भविष्यति। सः अवदत् यत् राज्यस्य विभिन्नेषु आईटीबीपी क्षेत्रेषु स्थितानां चक्रविमानस्थलानाम् उपयोगेन दूरस्थक्षेत्रेषु पर्यटनस्य प्रचारः कर्तुं शक्यते। एतदर्थं बलेन सह विस्तृतविमर्शानन्तरं सर्वा: औपचारिकता: सम्पन्ना: भविष्यन्ति। अनेन संचारसुविधाः अपि सुदृढाः भविष्यन्ति। सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यसर्वकारः ग्रामीण अर्थव्यवस्थां सुदृढं कर्तुं अनेकानि पदानि गृह्णाति। ग्रामीणार्थव्यवस्थां सुदृढं कर्तुं यदि आईटीबीपी स्थानीयजनानाम् खाद्यपदार्थानाम् क्रयणं करोति तर्हि तेन जीविकाया: अवसराः सृज्यन्ते, कृषकाणां उद्यानपालकानां च लाभः भविष्यति। मुख्यमन्त्री बलाधिकारिभ्यः अवदत् यत् सीमाक्षेत्रेषु विविधनिर्माणकार्यस्य सर्वा: औपचारिकता: सम्पन्नं कृत्वा स्थानीयजनानाम् कृते विशेषप्राथमिकता दातव्या। सः राज्यसर्वकारस्य अधिकारिणः सीमाक्षेत्रेषु संचारगोपुरस्थापनस्य सर्वा: प्रक्रिया: समये एव सम्पन्नं कर्तुं निर्देशं दत्तवान्। मुख्यमन्त्री सीमाक्षेत्रेषु आईटीबीपीद्वारा क्रियमाणानां विकासकार्याणाम् अन्यकार्यस्य च प्रशंसाम् अकरोत्। सेनापतिः संजय गुञ्ज्यालः वाईर्बेंट ग्रामीणविकासकार्यक्रमस्य अन्तर्गतं सांगला उपत्यकायां कौरिकक्षेत्रे च प्रस्तावितानां त्रयाणां नवीनमार्गाणां निर्माणार्थं आईटीबीपी द्वारा कृतानां पदानां विषये अपि च राज्यस्य दूरस्थेषु अग्रे सीमाक्षेत्रेषु प्रस्तावितानां १५ नवीनमार्गाणां प्रस्तावस्य विषये अपि बोधितवान्। उपमुख्यमन्त्री मुकेश अग्निहोत्री आभासीय- रूपेण सभायां भागं गृहीतवान्।