Kangra Airport News – काङ्गड़ा- विमानस्थानकस्य विस्थापिताः आपणिका: अत्र निवसन्ति, विमानस्थानकात् बहिः १२-१२ मीटरमित: विस्तृतः मार्गः
हिमसंस्कृतवार्ता:- कांगड़ा। काङ्गरा-विमानस्थानकस्य परितः विपणनसङ्कुलस्य निर्माणस्य योजना निर्मिता। अस्य कृते शीघ्रमेव भूमिं चयनं कर्तुं निर्देशाः दत्ताः, येन आपणिकानां पुनर्वासः कर्तुं शक्यते। विमानस्थानकस्य बहिः परितः १२-१२ मीटरमितानां परिवृत्तमार्गाणां निर्माणस्य अपि प्रस्तावः कृतः। अस्य कृते अपि एसडीएम इत्यस्मै आवश्यकाः निर्देशाः दत्ताः सन्ति। खण्डविकासपदाधिकारिणं विमानस्थानकस्य विस्तारस्य अन्तर्गतं पंचायतसम्पत्त्याः इत्यादीनाम् अभिलेखं सज्जीकर्तुम् अपि आहूतः अस्ति। एतेन सह नालिकानां, मार्गाणां च अभिलेखं कर्तुं अपि तेभ्यः प्रार्थितम्। काङ्गड़ायां बृहत्- विमानस्थानकस्य निर्माणेन सह बृहत्-विमानै: सह मालवाहक- विमानानि अपि अत्र अवतरन्ति। सोमवासरे उपायुक्तस्य कार्यालये गग्गलविमानस्थानकस्य विस्तारप्रक्रियायाः समीक्षायै सभा आयोजिता, यस्याः अध्यक्षता उपायुक्तः हेमराजबैरवा कृतवान्। उपायुक्तः हेमराज बैरवा इत्यनेन उक्तं यत् अधुना विमानस्थानकस्य विस्तारप्रक्रियायाः गतिः प्राप्ता अस्ति। सः अवदत् यत् विमानस्थानकविस्तारस्य कृते एतादृशं प्रारूपं सज्जीकृतं यत् न्यूनतमसंख्याकाः जनाः विस्थापिताः भविष्यन्ति। विस्तारस्य परिधिमध्ये आगच्छन्तानाम् जनानां पूर्णतया पालनं भविष्यति इति उपायुक्त: अवदत्। तेषां हितं रक्षितं कृत्वा प्रथमं प्राथमिकता दीयते। उपायुक्तः हेमराज बैरवा एसडीएम काङ्गड़ां, एसडीएम शाहपुरं च नियमानुसारं योग्यजनानाम् क्षतिपूर्तिं दातुं पुनर्वासयोजनायां ध्यानं दातुं च आह यत् कस्यचित् असुविधायाः सम्मुखीकरणं न भवेत्। उपायुक्तः हेमराज बैरवा अवदत् यत् काङ्गड़ा- विमानस्थानकस्य विस्तारः हिमाचलप्रदेशस्य तेषां जनानां च कृते सर्वथा वरदानरूपेण सिद्धः भविष्यति। एकतः एतेन पर्यटनस्य प्रवर्धनं भविष्यति, अपरतः नूतनरोजगारस्य अवसराः अपि प्राप्यन्ते। जिलाधिकारी अवदत् यत् एतेन क्षेत्रे सहस्राणि लक्षशः जनानां कृते विशालाः रोजगारपरियोजनाः आगमिष्यन्ति तथा च एतेन पर्यटकानाम् संख्यायां बहुगुणा वृद्धिः भविष्यति। उपायुक्तेन उक्तं यत् विमानस्थानकस्य विस्तारेण क्षेत्रस्य, जनानां च अर्थव्यवस्था सुदृढा भविष्यति। यस्य कारणात् मण्डले व्यापारः पर्यटनव्यापारः च सुदृढः भविष्यति। पर्यटनव्यापारसम्बद्धानां जनानां आयः वर्धते, रोजगारस्य नूतनाः स्रोताः अपि उपलभ्यन्ते।