जयरामठाकुरः – हिमाचले सर्वत्र अराजकता वर्तते, जनहितविषयेषु सर्वकारः मौनम् अस्ति
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
अधुना राज्ये सर्वत्र अराजकता वर्तते इति विपक्षनेता जयराम ठाकुरः अवदत्। सर्वकारेण प्रदत्ताः अधिकांश-सुविधाः राज्यस्य जनानां कृते न प्रदत्ताः सन्ति। चिकित्सालयेषु सर्वत्र अराजकता वर्तते। आईजीएमसी, डीडीयू च, दूरस्थेषु चिकित्सालयेषु च सर्वकारीयपरीक्षाः अपि निरुद्धा: सन्ति, यदि एक्स-रे-यन्त्रं भग्नं भवति तर्हि षड्मासान् यावत् अपि तस्य पुनर्स्थापनं न भवति। सर्वाणि विकासकार्याणि स्थगितानि सन्ति।
जयरामठाकुरः अवदत् यत् राज्यस्य जनानां समस्यानां विषये सर्वकारस्य चिन्ता नास्ति। जनानां भुक्तिः स्थगिता अस्ति। जनप्रतिनिधिः विधायकाः च अनशनं कृत्वा धनस्य अविमोचनात् विरोधान्दोलनं कर्तुं संतर्जनाम् यच्छन्ति। यदा सम्पूर्णं राज्यं सर्वकारेण व्याकुलं भवति तदा हिमाचलप्रदेशे एतादृशी स्थितिः कदापि न उत्पन्ना। अस्य एकमेव कारणं यत् जनकल्याणस्य कार्याणि वर्तमानसर्वकारस्य प्राथमिकता सर्वथा न सन्ति;
जयरामठाकुरः अवदत् यत् सर्वकारेण जलस्य मूल्येषु भृशं वृद्धिः कृता अस्ति। यदा जलजीवनमिशनस्य अन्तर्गतं सम्पूर्णराज्यस्य ग्रामीणक्षेत्रेषु प्रत्येकस्मिन् गृहे केन्द्रसर्वकारेण नलिकाः स्थापिताः तदा व्यवस्थां परिवर्तयितुम् इच्छन्त्याः सुखस्य सर्वकारेण प्रत्येकं संयोजने १०० रुप्यकाणां बिलम् निर्धारितम् एतस्य अनन्तरम् अपि राज्यस्य जनाः समये पर्याप्तमात्रायां जलं न प्राप्नुवन्ति । अनेकस्थानेषु जलापूर्ति: बाधिता भवति। जलस्य आपूर्तिः न भवति इति कारणेन जनाः ठियोगे प्रदर्शनं कृतवन्तः इति तथ्यतः परिस्थितेः गुरुत्वं ज्ञातुं शक्यते । यदा जलापूर्ते: नामधेयेन सर्वकारेण घोटाला कर्तव्या भवति तदा कोटिमूल्यकं जलं द्विचक्रिकाभि:, कारयानै: च परिवहनं भवति । विधानसभानिर्वाचनकाले काङ्ग्रेसपक्षेण महत्वचनं उक्तम् आसीत् । बृहत् प्रतिज्ञाः कृताः परन्तु सत्तां प्राप्तस्य अनन्तरं व्यवस्थापरिवर्तनस्य नामधेयेन राज्यस्य जनाः उपद्रविताः भवन्ति, सुविधाः अपहृताः भवन्ति, आवश्यकसुविधानां मूल्यानि अधिनायकत्वेन वर्धन्ते। राज्यस्य एतादृशव्यवस्थापरिवर्तनस्य आवश्यकता नास्ति।