Automatic Testing Station : स्वचालितपरीक्षणस्थानकं सज्जम् , उद्घाटनस्य प्रतीक्षा, एतयोः मण्डलयोः हस्तचालित (मैनुअल्) उत्तीर्णता न भविष्यति
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
राज्यस्य सोलन-हमीरपुर-जनपदयो: स्वचालितवाहनपरीक्षणकेन्द्राणि सज्जीकृतानि सन्ति। तेषाम् उद्घाटनं प्रतीक्षते, यस्य कृते समयः याचितः अस्ति। हमीरपुरकेन्द्रं नादौने स्थितम् अस्ति यत्र मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः तस्य उद्घाटनं करिष्यति, सोलनकेन्द्रस्य उद्घाटनं उपमुख्यमन्त्री मुकेश: अग्निहोत्री करिष्यति। एतेषां कृते समय: अन्वितः अस्ति। भविष्ये एतयोः मण्डलयोः वाहनानां पारगमनं हस्तचालितरूपेण न भविष्यति अपितु स्वचालितकेन्द्रेषु पारितं भविष्यति। तेषु नूतनाः नियमाः प्रयोज्या: भविष्यन्ति। परिवहनविभागस्य विश्वास: अस्ति यत् एतयोः मण्डलयोः अतिरिक्तं अस्मिन् वर्षे अन्ते यावत् अन्येषु चतुर्षु मण्डलेषु स्वचालितकेन्द्राणि स्थापितानि भविष्यन्ति।
प्रायः षट् जनपदेषु वाहनानां हस्तगतं स्थगितम् भविष्यति। एतस्य स्थाने अधुना स्वचालितपरीक्षणकेन्द्रे वाहनानि उत्तीर्णानि भविष्यन्ति। हिमाचले षट् स्वचालितपरीक्षणकेन्द्राणि उद्घाटनीयानि सन्ति। तेषु द्वौ सर्वकारे, चत्वारः निजीक्षेत्रे च उद्घाटिताः सन्ति । सोलन-हमीरपुर-जनपदयो: सर्वकारीयक्षेत्रस्य स्वचालितपरीक्षणकेन्द्रम् उद्घाट्यते। एते केन्द्रद्वयं चिरकालात् प्रस्तावितं सज्जं च अस्ति। परिवहनविभागेन अपि तेषाम् उद्घाटनार्थं समयः याचितः अस्ति। तथैव सोलनमण्डलस्य बिलासपुर-मण्डी-काङ्गड़ा-नालागढेषु निजीक्षेत्रे एतानि केन्द्राणि उद्घाटितानि भविष्यन्ति।
एमवीआईतः तिथिं ग्रहीतुं प्रतीक्षा समाप्ता अस्ति
स्वचालितपरीक्षणस्थानकं कार्यरतं जातं ततः परं वाहनानां पारगमनार्थं एमवीआईतः तिथिग्रहणस्य प्रतीक्षा समाप्ता भविष्यति। वाहनस्वामिनः निजीकेन्द्रं गत्वा कदापि स्ववाहनानि पारितं कर्तुं शक्नुवन्ति। केवलं यन्त्राणां माध्यमेन वाहनानां योग्यतायाः परीक्षणं भविष्यति यदि एकवारं वाहनम् अयोग्यं लभ्यते तर्हि तस्य दोषस्य निवारणार्थं अन्यः अवसरः दीयते। यदि वाहनं द्विवारं अयोग्यं लभ्यते तर्हि तत् न पारितं भविष्यति अपितु स्क्रैप् कृते प्रेषितं भविष्यति।
परीक्षणकेन्द्रस्य विडियोग्राफी भविष्यति
अस्याः प्रक्रियायाः सम्यक् वीडियोग्राफी भविष्यति। सम्पूर्णं अभिलेखं रक्षितं भविष्यति येन कस्यापि प्रकारस्य वञ्चनं न भवितुं शक्नोति। परिवहननिदेशकः डीसी नेगी इत्यनेन उक्तं यत् सर्वकारीयक्षेत्रस्य अनन्तरं निजीक्षेत्रे अपि स्वचालितपरीक्षणकेन्द्राणां उद्घाटनस्य प्रक्रिया आरब्धा अस्ति। हिमाचले १५ वर्षपुरातनानि वाहनानि स्वेच्छया त्यक्त्वा पञ्जीकरणे अपकर्षस्य अपि प्रावधानम् अस्ति । स्वामिने स्क्रैप् केन्द्रेण निक्षेपप्रमाणपत्रं निर्गतं भविष्यति। एतस्य आधारेण एव एष: अपकर्ष: दीयते।