Himachal News : ग्रामेषु बृहत् वाणिज्यिकभवनानां निर्माणात् पूर्वं अनुमतिः आवश्यकी
हिमसंस्कृतवार्ता: – धर्मशाला।
हिमाचलप्रदेशे चतुष्पंक्तिराजमार्गस्य १०० मीटरत्रिज्यायाः अन्तः निवसन्तः जनाः अधुना नगरदेशनियोजने समाविष्टाः भविष्यन्ति। एतादृश्यां परिस्थितौ टीसीपी इत्यनेन सम्बन्धितक्षेत्रे गृहीभवनानां वा वाणिज्यिकभवनानां निर्माणार्थं पुनर्निर्माणार्थं वा अनापत्ति: ( एनओसी) प्राप्तुं अनिवार्यं कृतम् अस्ति। परन्तु चतुष्पंक्तिराजमार्गस्य निर्माणकाले क्षतिग्रस्तानां अथवा अर्धभग्नानाम् भवनानां पुनर्स्थापनं कर्तुं सम्बद्धाः जनाः सहजतया कर्तुं शक्नुवन्ति। निर्माणविधिः समुचिता भवेत् इति सर्वकारः एतत् करोति। चतुष्पंक्तिराजमार्गात् दूरं अपि नियमानुसारं भवेत्, येन तेषां समस्या न भवति । हिमाचलप्रदेशे पठानकोटतः मण्डीपर्यन्तं, काङ्गड़ातः शिमलापर्यन्तं चतुष्पंक्तिमार्गद्वयं नूतनं निर्माणं क्रियते। एतयोः मार्गयोः जनानां गृहाणि व्यापारप्रतिष्ठानानि च बृहत्प्रमाणेन प्रभावितानि सन्ति । येषां सम्पूर्णानि भवनानि चतुष्पंक्तिमार्गस्य व्याप्तिम् आगतानि तेषां किञ्चित् प्रतिभूति: प्राप्ताः, परन्तु येषां अर्धनिर्मितभवनानि ध्वस्तानि सन्ति, तेषां इदानीं नगर-देशनियोजनात् अनुमतिः प्राप्तव्या भविष्यति
यद्यपि विभागः पक्षं करोति यत् जनाः पुनर्स्थापनं कर्तुं शक्नुवन्ति, परन्तु नूतननिर्माणार्थं वा अतिरिक्तनिर्माणार्थं वा सम्बन्धितस्य व्यक्ते: कृते ऑनलाइन आवेदनं कृत्वा विभागात् एनओसी प्राप्तुं अनिवार्यम् अस्ति। चतुर्मार्गवत् उच्चवेगमार्गस्य पार्श्वे जनाः किमपि निर्माणं न कुर्वन्तु, येन भविष्ये किमपि प्रकारस्य संकटः भवितुम् अर्हति अथवा सम्बन्धितजनानाम् किमपि प्रकारस्य संकटं ग्रहीतुं शक्यते इति कथ्यते पुनर्निर्माणं कुर्वतां विभागं अपि सूचयितव्यं भविष्यति, येन ते नियमानाम् विषये सूचिताः भवेयुः। अपरपक्षे नगरदेशनियोजनाधिकारी रशिकशर्मा कथयति यत् अधुना चतुष्पंक्तिमार्गम् उभयतः १००-१०० मीटर् क्षेत्रं टीसीपी-मध्ये समाविष्टम् अस्ति। एतादृशे सति नूतननिर्माणार्थं एनओसी ग्रहीतुं अनिवार्यं भविष्यति। अस्य कृते जनाः अन्तर्जालद्वारा आवेदनं कर्तुं शक्नुवन्ति। केवलं दिवसद्वयेन तेभ्यः एनओसी प्रदत्तं भविष्यति। उद्देश्यं चतुष्पंक्तिमार्गात् इत्यादिभिः महत्त्वपूर्णराजमार्गैः समीपस्थेषु क्षेत्रेषु योजनानुसारं निर्माणं करणीयम्। अस्य कारणात् जनसामान्यं किमपि प्रकारस्य कष्टस्य सम्मुखीकरणं कर्तुं न अनुमन्यते।