Himachal News : केन्द्रीयान्वेषणसंस्थाया: आज्ञानुसारं सर्वकारं पातुं प्रयतते डीजीपी – सतपालसिंहरायजादा
हिमसंस्कृतवार्ता: – ऊना।
राज्यकाङ्ग्रेसस्य पूर्वोपाध्यक्षः पूर्वविधायकः सत्पालसिंहरायजादा अवदत् यत् डीजीपीद्वारा पुलिसकर्मचारिणां गृहेषु कृतेन निरीक्षणेन किमपि न बहिः आगतम्। केन्द्रीयानुसन्धानसंस्थायाः आज्ञानुसारं एतानि निरीक्षणानि कृतानि। डीजीपी केन्द्रीय अन्वेषणसंस्थायाः आज्ञानुसारं हिमाचलसर्वकारस्य पतनं कर्तुम् इच्छति। यदि तस्य कर्मचारिणां विरुद्धं एतादृशाः प्रबलाः निवेशाः आसन् तर्हि सः किमर्थं कार्यं कुर्वन् रिक्तहस्तः अभवत्। यदि डीजीपी निरीक्षणं कर्तुं पूर्वं अन्येषां अन्वेषणसंस्थानां माध्यमेन काश्चन ठोससूचनाः एकत्रितवान् स्यात् तर्हि श्रेयस्करं स्यात्। डीजीपी सर्वकारस्य अपयशं कर्तुं प्रयतते।
केन्द्रीय अन्वेषणसंस्थायाः निर्देशानुसारं कृतस्य कार्यविधे: पृष्ठतः किं आधारः आसीत् इति डीजीपी द्वारा स्पष्टीकर्तव्यः इति सः अवदत्। किं केन्द्रीय अन्वेषणसंस्थासु एतावन्तः अनुचित निवेशाः आसन् यत् तेषु कार्यविधि: कृत्वा किमपि प्राप्तुं न शक्यते स्म? भाजपाया: पूर्वप्रदेशाध्यक्षः विधायकः च सतपालसत्ती इत्यस्य उपरि आक्रमणं कुर्वन् सः अवदत् यत् स्वस्य व्यक्तिगतव्यापारं दर्शनात् पूर्वं स्वस्य कार्याणि अवलोकितव्यानि। सत्ती स्वस्य कार्यकाले वर्तमानकाले च स्वस्य भाजपानेतारं उद्यमिनं तस्य पत्नीं च मारयति इति चलचित्रं प्रसृतं भूत्वा सर्वं सार्वजनिकं कृतवान्। सट्टी भ्रातृ-भ्रातृज: कारणेन दुःखं प्राप्नोति। सत्ती यदा इच्छति तदा आगत्य तस्य होटलत: किमपि प्रकारस्य सीसीटीवी-दृश्यं ग्रहीतुं शक्नोति।