जयरामठाकुरः – महाकुम्भाय सुक्खूसर्वकारस्य व्यवस्था शिथिला, हिमाचलं विहाय सर्वाणि राज्यानि बसयानानि चालयन्ति’
हिमसंस्कृतवार्ता: – शिमला।
विपक्षनेता जयरामठाकुरः अवदत् यत् सनातन आस्थायाः प्रतीकं महाकुंभं प्रचलति यस्मिन् देशस्य विश्वस्य च सर्वेभ्यः जनाः गत्वा स्नानं कुर्वन्ति। प्रतिदिनं हिमाचलतः सहस्राणि जनाः महाकुम्भे स्नानार्थं त्रिवेणी संगमप्रयागराजं गच्छन्ति, परन्तु दुःखदं यत् हिमाचलसर्वकारेण राज्यस्य जनानां प्रयागराजं प्राप्तुं किमपि व्यवस्था न कृता। अस्माद् कारणात् राज्यस्य जनाः महाकुम्भं गन्तुं अधिकं धनं व्यययितुं बाध्यन्ते । एतादृशे पवित्रे अवसरे राज्यस्य हिन्दुभक्तानां कृते कोऽपि व्यवस्था न कृता इति कारणतः एतत् सर्वकारस्य सनातनविरोधी मुखम् अग्रे आगतम्। महता सौभाग्येन महाकुम्भस्य एषः संयोगः आगतः, परन्तु सर्वकारस्य उदासीनतायाः कारणात् अनेके जनाः अस्य पवित्रस्य कुम्भस्य लाभं ग्रहीतुं वंचिताः भवन्ति। राज्यस्य विभिन्नक्षेत्रेभ्यः विविधमाध्यमेन जनानां शतशः सन्देशाः अपि मया सर्वकारस्य एतस्य सौतेयमातृवृत्तेः विषये प्राप्ताः। सर्वेषां समाना उपालम्भ: आसीत् यत् वयं अन्यराज्यानां बसयानैः, निजीबसैः, सहस्राणि रुप्यकाणि व्यययित्वा महाकुम्भं गच्छामः, अतः किं सर्वकारः अस्माकं कृते बसयानानि चालयितुं न शक्नोति?
जयरामठाकुरः अवदत् यत् प्रतिदिनं हिमाचलतः सहस्राणि जनाः कुम्भं गच्छन्ति। एतदर्थं तेषां बस-टैक्सी-सञ्चालकानां कृते अपेक्षाधिक राशिः दातव्या भवति । एतादृशे विशाले आयोजने हिमाचलप्रदेशसर्वकारेण कोऽपि पदं न गृहीतम्। राज्ये एतावन्तः हिमाचलपथपरिवहननिगमस्य बसयानानि सन्ति, कुम्भार्थं प्रेषयित्वा एकतः राज्यस्य यात्रिकाणां सहायतां कर्तुं सर्वकारः अपरतः एचआरटीसी कोटिरूप्यकाणि अपि अर्जयितुं शक्नोति स्म। परन्तु अद्यापि सर्वकारः ९७ प्रतिशतं हिन्दुविरोधिभावनायाः बहिः आगन्तुं न शक्नोति। एतादृशी मनोवृत्तिः सुक्खुसर्वकारेण काङ्ग्रेस-उच्च-नेतृत्वस्य प्रसन्नतायै स्वीक्रियते । एकतः मुख्यमन्त्री कथयति यत् हिमाचलस्य ९७ प्रतिशतं जनसंख्या हिन्दुः अस्ति, यत् कस्मिन् अपि राज्ये हिन्दुजनसंख्यायाः सर्वाधिकं प्रतिशतम् अस्ति, अपरतः तस्यै ९७ प्रतिशतं जनसङ्ख्यां महाकुम्भ इत्यादिषु आयोजनेषु परिवहनार्थं बसयानानि अपि न चालयति।
विपक्षनेता उक्तवान् यत् वयं बहु सौभाग्यशालिनः स्मः यत् एतादृशेन संयोगेन महाकुंभस्नानस्य अवसरः प्राप्तः। अस्य कृते सर्वकारेण अधिका व्यवस्था कर्तव्या आसीत्, परन्तु बसयानानि अपि सर्वकारेण न प्रदत्तानि आसन् । निजबसयानैः, यात्रिकैः च जनाः महाकुम्भं गतवन्तः । अनेकानि बसयानानि दुर्घटिता: अभवन् । जनानां अपेक्षातीत: धनव्ययः कर्तव्यः आसीत् । अस्माकं HRTC परिवहनसेवाः प्रदातुं वाणिज्यिकसंस्था अस्ति या उच्चगुणवत्तायुक्तं न्यूनं सुरक्षितं च यात्रां जनान् प्रदाति। राज्यस्य जनानां एचआरटीसी इत्यनेन सह भिन्ना आसक्तिः अस्ति । एतादृशे सति राज्यस्य जनानां महाकुम्भस्य स्नानस्य विशेषव्यवस्था सर्वकारेण करणीया।