CM Sukhu : २०२५ तमस्य वर्षस्य दिसम्बरमासपर्यन्तं राज्ये ७२ मेगावाट् सौर ऊर्जायाः उत्पादनं भविष्यति
हिमसंस्कृतवार्ता: – शिमला ।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् २०२५ तमस्य वर्षस्य दिसम्बरमासपर्यन्तं हिमाचलप्रदेशस्य सप्तपरियोजनाभ्यः ७२ मेगावाट् सौर-ऊर्जायाः उत्पादनं भविष्यति। सः अवदत् यत् हिमाचलप्रदेशविद्युत्निगमलिमिटेड् इत्यनेन ऊनामण्डले द्वयोः परियोजनयोः निर्माणकार्यं आरब्धम्, येषु १२ मेगावाट् क्षमतायाः परियोजना गोंदपुरबुल्लायां, ११ मेगावाट् क्षमतायाः परियोजना लमलाहड़ी उपरली इत्यत्र स्थिता अस्ति।
सः अवदत् यत् सोलनमण्डले तिस्र: परियोजना: निर्मिताः सन्ति, एतेषु नालागढस्य सनेड इत्यत्र १३ मेगावाट् परियोजना, बडा़ बरोट इत्यत्र ८ मेगावाट्, दभोटा माजरा इत्यत्र १३ मेगावाट् परियोजनाः सन्ति। सः अवदत् यत् ९ मेगावाट दभोटा-१ परियोजनायाः शीघ्रमेव निविदा निर्गता भविष्यति, तस्य निर्माणकार्यं शीघ्रमेव आरभ्यते इति। एतदतिरिक्तं ऊनामण्डलस्य टिहराखास इत्यत्र ६ मेगावाट् सौरपरियोजनायाः निविदाप्रक्रिया अपि आरब्धा अस्ति, अस्मिन् मासे एव तस्याः अनुमोदनं सम्भवति।
राज्ये सौरविद्युत् उत्पादनस्य प्रवर्धनार्थं राज्यसर्वकारस्य प्रतिबद्धतायां बलं दत्त्वा सः अवदत् यत् सम्प्रति ३२५ मेगावाट् संयुक्तक्षमतया अष्टानां अतिरिक्तपरियोजनानां सर्वेक्षणं क्रियते। सः अवदत् यत् एतेषां सौरशक्तिपरियोजनानां निर्माणकार्यं विस्तृतपरियोजनाप्रतिवेदनस्य (DPR) समाप्तेः अनन्तरं आरभ्यते।
सुखविन्दरसिंहसुक्खुः उक्तवान् यत् वर्तमानसर्वकारः पर्यावरणसंरक्षणं स्थायिविकासं च प्राधान्यं दत्त्वा २०२६ वर्षपर्यन्तं हिमाचलं देशस्य प्रथमं हरित ऊर्जाराज्यरूपेण स्थापयितुं प्रयतते। राज्यसर्वकारः पर्यावरणसंरक्षणार्थं कार्यं कुर्वन् अस्ति तथा च हरित ऊर्जायाः उपयोगं सुनिश्चित्य कार्बन उत्सर्जनस्य न्यूनीकरणाय कार्यं कुर्वन् अस्ति। नवीकरणीय ऊर्जा अक्षय ऊर्जा स्रोतः इति सः अवदत्। एतस्य उपयोगेन भविष्यत्सततीनां कृते ऊर्जायाः उपलब्धता सुनिश्चिता भवति । राज्यसर्वकारस्य एषा नवीनपरिकल्पना जलवायुपरिवर्तनस्य प्रतिकूलप्रभावानाम् न्यूनीकरणे महत्त्वपूर्णां भूमिकां निर्वहति।
मुख्यमन्त्री उक्तवान् यत् ऊनामण्डलस्य पेखुबेला इत्यत्र ३२ मेगावाट् ऊर्जायाः परियोजना २०२४ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के जनसामान्यं प्रति समर्पिता आसीत्। अस्याः परियोजनायाः कृते ४८ मिलियन यूनिट् विद्युत् उत्पन्नम् अस्ति, येन २०२५ तमस्य वर्षस्य जनवरी-मासस्य ३१ दिनाङ्कपर्यन्तं १४ कोटिरूप्यकाणां राजस्वं प्राप्तम् । एतदतिरिक्तं ऊनामण्डलस्य भञ्जालस्थे ५ मेगावाट् सौरविद्युत्परियोजनायाः निर्माणकार्यं २०२४ तमस्य वर्षस्य नवम्बरमासस्य ३० दिनाङ्कात् आरब्धम् अस्ति तथा च अघलौरे १० मेगावाट् सौरविद्युत्परियोजनायाः निर्माणं अस्मिन् मासे सम्पन्नं भवितुं शक्यते। राज्यसर्वकारः हरितहाइड्रोजन ऊर्जायाः उत्पादनं केन्द्रे एव स्थापयित्वा कार्ययोजनायां कार्यं कुर्वन् अस्ति। सोलनमण्डलस्य नालागढे एकमेगावाट् क्षमतायुक्तस्य हरितहाइड्रोजनपरियोजनायाः निर्माणकार्यं ऑयल इण्डिया लिमिटेड् इत्यस्य सहकारेण आरब्धम् अस्ति, यस्य कृते सहमतिपत्रे हस्ताक्षरं कृतम् अस्ति।