Himachal News : बद्दीक्षेत्रे अनुबन्धशोधसङ्घटनम् उत्कृष्टताकेन्द्रं च स्थापितं भविष्यति
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशस्य औषधोद्योगेषु गुणवत्तानियन्त्रणं नियामकसेवासु च सहायतां प्रदातुं बद्दीक्षेत्रे अनुबन्धसंशोधनसङ्घटनम् उत्कृष्टताकेन्द्रं च स्थापितं भवति। अस्य केन्द्रस्य स्थापनायाः उद्देश्यं एशियायाः फार्मा-केन्द्रस्य हिमाचलस्य औषध-उद्योगानाम् अनुसन्धान-विकास-, गुणवत्ता-नियन्त्रण-नियामक-सेवासु सहायतां प्रदातुं वर्तते एतत् केन्द्रं औषध-उद्योगानाम् एकस्याः छदे: अधः आवश्यक-सेवाः प्रदास्यति, येन तेषां प्रतिस्पर्धां वर्धयितुं नवीनतां च कर्तुं साहाय्यं भविष्यति। हिमाचलस्य औषधनिर्माणसङ्घस्य (एचडीएमए) तथा मोहाली-क्षेत्रस्य राष्ट्रिय-औषध-अनुसन्धान-संस्थायाः (निपर्) संयुक्त-आश्रयेण एतत् केन्द्रं स्थापितं भविष्यति। अस्य केन्द्रस्य कृते केन्द्रसर्वकारस्य औषधविभागेन २० कोटिरूप्यकाणां राशिः स्वीकृता अस्ति, तस्य निर्माणार्थं राज्यसर्वकारः भूमिरूपेण स्वस्य समर्थनं करिष्यति। सूचनानुसारं हिमाचलप्रदेशे औषधोद्योगस्य प्रचारार्थं नूतनः उपक्रमः क्रियते।
केन्द्रीय- औषधविभागः, हिमाचल औषधनिर्मातृसङ्घः, निपरः च संयुक्तरूपेण बद्दीक्षेत्रे अनुबन्धशोधसङ्गठनस्य उत्कृष्टताकेन्द्रस्य स्थापनां करिष्यन्ति। अवधेयं वर्त्तते यत् हिमाचलस्य औषध-उद्योगः अनेकानां आह्वानानां सम्मुखीभवति, येषु गुणवत्तापूर्ण-औषध-उत्पादनं, औषध-प्रतिरूपाणां विफलता, तकनीकी-स्तरस्य पश्चात्तापः, नियामक-विषया: च इत्यादीनि आह्वानानि सन्ति। अस्य केन्द्रस्य स्थापना एतासां आह्वानानां निवारणे सहायकं भविष्यति। एचडीएमए द्वारा कृतस्य अन्तरालविश्लेषणस्य अनुसारं राज्ये एकस्याः छदे: अधः अनुसन्धानविकासाय आवश्यकाः सेवाः आच्छादयन् एकीकृतसुविधायाः अभावः अस्ति अस्मिन् गुणवत्तानियन्त्रणं, सूत्रीकरणं विकासश्च, औषधनिर्माणे नवीनता, विवरणानां एकीकरणं कृत्रिमबुद्धिः च, परिचालनदक्षतायाः अतिरिक्तं स्वच्छनिर्माणप्रविधिः इत्यादयः प्रमुखक्षेत्राणि सन्ति
हिमाचलस्य भेषज-उद्योगस्य सुदृढीकरणाय महत्त्वपूर्णः उपक्रमः
एचडीएमए अध्यक्ष डॉ. राजेशगुप्ता प्रवक्ता संजय: शर्मा च अवदताम् यत् एतत् केन्द्रं भैषज-उद्योगस्य सुदृढीकरणे महत्त्वपूर्णां भूमिकां निर्वहति। एतत् उद्योगाय आवश्यकं तकनीकीं सेवां च समाधानं प्रदास्यति तथा च दक्षतां प्रवर्धयिष्यति राज्यसर्वकारेण अस्य केन्द्रस्य कृते प्रायः ३० कोटिरूप्यकाणां मूल्येन भूमिः प्रदत्ता अस्ति, यदा तु केन्द्रीय औषधनिर्माणविभागात् २० कोटिरूप्यकाणां सहायता प्राप्ता अस्ति, यत् अस्य केन्द्रस्य माध्यमेन तान्त्रिकशिक्षासंस्थानया सह साझेदारीम् अकरोत्।
हिमाचले ६०० औषधकम्पनयः
भैषजकेन्द्रे हिमाचले प्रायः ६०० औषधनिर्माण-एककाः सन्ति येषु प्रतिवर्षं ४० सहस्रकोटिरूप्यकाधिकं उत्पादनं भवति । देशे विक्रीयमाणं प्रत्येकं तृतीयं औषधं हिमाचलस्य औषधोद्योगेषु निर्मीयते । एतदतिरिक्तं प्रतिवर्षं १० सहस्रकोटिरूप्यकाधिकमूल्यानां औषधानां निर्यातः क्रियते, यत् राज्यस्य कुलनिर्यातस्य ६३ प्रतिशतं भवति । राज्यस्य सकलराष्ट्रीयउत्पादस्य ५.५ प्रतिशतं योगदानं फार्माक्षेत्रस्य भवति । अस्य उद्योगस्य १५ यूनिट् यूएसएफडीए इत्यनेन, २०२ यूनिट् डब्ल्यूएचओ इत्यनेन च अनुमोदिताः सन्ति ।
भैषजक्षेत्रस्य कृते कोऽपि सुविधा नास्ति
राज्ये वर्तमानकाले फार्माक्षेत्रस्य कृते विद्यमानकार्यबलस्य कौशलं वर्धयितुं प्रक्रियादक्षतां विकासयितुम् कोऽपि समर्पिता सुविधा नास्ति। एतेन कम्पनीः बाह्यस्रोतसां उपरि अवलम्बितुं बाध्यन्ते, येन व्ययः समयरेखा च वर्धते, कम्पनीनां कार्यक्षमतां प्रतिस्पर्धां च प्रभावितं भवति । राज्यस्य औषधक्षेत्रं विशेषतः एमएसएमई-संस्थाः उच्चगुणवत्तामानकानां अनुपालनस्य कारणेन विपण्यां अनेकबाधानां सम्मुखीकरणं कुर्वन्ति, येन प्रतिस्पर्धा अधिका न्यूनीभवति।