Mahakumbh 2025 : महाकुम्भे अराजकताया: मध्ये ११ वादनानन्तरम् अमृतस्नानम्
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
प्रयागराजमहाकुम्भस्य अराजकताया: अनन्तरं प्रशासनेन स्थितिं नियन्त्रणे आनेतुं अनेकानि पदानि कृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथः अखाड़ासन्तैः सह वार्तालापं कृत्वा स्नानस्य नूतनान् आदेशान् प्रसारितवान्। अस्य अन्तर्गतं ११ वादनानन्तरं सर्वे अखाड़ा: क्रमेण स्नानं करिष्यन्ति। एतेन सह पूर्वं सुरक्षाकारणात् पिहिताः पीपासेतुः अधुना पुनः उद्घाटित:।
घटनायाः अनन्तरं आहताः एम्बुलेन्सद्वारा चिकित्सालयं नीयन्ते स्म, तदा एकस्मिन् एम्बुलेन्सयाने अग्निः प्रज्वलितः, येन स्थितिः अधिका गम्भीरा अभवत् तत्रैव १७ जनाः मृताः भवेयुः इति आशङ्का वर्तते, परन्तु प्रशासनेन अद्यापि एतस्य विवरणस्य आधिकारिकरूपेण पुष्टिः न कृता ।
यूपी-सर्वकारः स्थितिं निकटतया निरीक्षमाणः आसीत्, निमेष-निमेष-अद्यतनं च गृह्णाति स्म । मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् यूपी प्रशासनं प्रत्येकं पक्षे दृष्टिपातं कुर्वन् अस्ति। एतस्य अतिरिक्तं भाजपा अध्यक्षः जेपी नड्डा स्वास्थ्यमन्त्री च मुख्यमंत्रिणा सह वार्तालापं कृत्वा चिकित्सासहायतां प्रेषयितुं प्रस्तावम् अयच्छत्। महाकुम्भस्य स्थितिं नियन्त्रयितुं भाजपाकार्यकर्तारः अपि नियोजिताः भविष्यन्ति इति अपि उक्तम् अस्ति।
स्वामी रामभद्राचार्यः अपि अस्य घटनायाः अनन्तरं भक्तानां कृते आह्वानं कृतवान् यत् तेषां समीपस्थे घाटे स्नानं कृत्वा स्वसुरक्षायाः पालनं करणीयम् इति।