Himachal News:
CM Sukhu: ऋणविपण्या: विभिन्नपक्षेषु अध्ययनार्थं १० सदस्यीयकार्बनऋणसमितिः निर्मिता
हिमसंस्कृतवार्ता:- शिमला।
राज्यसर्वकारेण ऋणविपण्या: विभिन्नपक्षेषु अन्वेषणार्थं राज्यस्य कृते अतिरिक्तराजस्वं अर्जयितुं सम्भावनायाः अन्वेषणार्थं १० सदस्यीय- कार्बनऋणसमित्याः सङ्घटनं कृतम् अस्ति। इयं समिति: अतिरिक्तमुख्यसचिवस्य (वनम्) अध्यक्षतायां निर्मिता। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः कथयति यत् समितिः विद्यमानानाम् अन्ताराष्ट्रीयानाम् आन्तरिकविपणीनाम् आकलनं करिष्यति येन राज्यस्य कृते क्षेत्रविशिष्टकार्बनविपणीविकासाय अध्ययनं कर्तुं शक्यते। कार्बनऋणपरियोजनानां परिचये, विकासे, कार्यान्वयने च राज्यसर्वकारकर्मचारिणां क्षमतां वर्धयितुम् अस्य उपक्रमस्य उद्देश्यम् अस्ति।
मुख्यमन्त्री उक्तवान् यत् एषा समितिः विभिन्नैः सर्वकारीयविभागैः सह सहकार्यं कृत्वा सम्भाव्य- कार्बनऋणपरियोजनानां परिचयाय अपि कार्यं करिष्यति। ततः परं कार्बनक्रेडिट- इत्यस्यकृते राज्यजलवायुनीतिं तत्सम्बद्धरूपरेखां च निर्मातुं साहाय्यं करिष्यति। सः अवदत् यत् कार्बनक्रेडिट सुरक्षयितुं परियोजनानां सज्जीकरणे विभागेभ्यः मार्गदर्शनस्य अतिरिक्तं परियोजनाविकासे परियोजनाविकासकानां, परामर्शदातॄणां, क्रेतॄणां, व्यापारिणां च इत्यादीनां समितिः सहायतां करिष्यति। भारतीयकार्बनविपण्या सह अन्ताराष्ट्रीय- कार्बनमानकानां प्रशासकैः सह निरन्तरं संवादः अपि सुनिश्चितः भविष्यति।
मुख्यमन्त्री उक्तवान् यत् समितिः राज्यस्य कार्बनक्रेडिट इत्यस्य अधिकतमं लाभं प्राप्तुं नूतनानां विद्यमानानाञ्च योजनानां कार्यक्रमानां च पुनर्गसङ्घटनार्थम् अनुशंसाम् अपि दास्यति। भारतेन अन्यैः राज्यैः च कार्यान्वितानां प्रथानां सफलपरियोजनानां च अध्ययनं कृत्वा रणनीतीनां विश्लेषणमपि करिष्यति।
देशस्य शीर्षशतविद्यालयेषु समाविष्टं सैनवालाविद्यालय:, विप्रो अर्थीयपुरस्कारेण सम्मानितं भविष्यति
हिमसंस्कृतवार्ता: – सिरमौरम्।
राजकीय- वरिष्ठ- माध्यमिकविद्यालयस्य सैनवाला इत्यस्य राष्ट्रीयस्तरस्य विप्रो अर्थीयपुरस्कार- २०२४-२५ कृते चयनितः। इको साइंस फाउण्डेशन इत्यस्य अन्तर्गतं दत्तस्य पुरस्कारस्य कृते विप्रो इत्यनेन देशे सर्वत्र १०० विद्यालयाः चयनिताः। एतेषु वरिष्ठमाध्यमिकविद्यालयः सैनवाला अपि अन्तर्भवति।
अवधेयं वर्तते यत् प्रतिवर्षं विप्रो कम्पनी पर्यावरणसंरक्षणसम्बद्धानां विद्यालयानां महाविद्यालयानाञ्च कृते भिन्ना: क्रियाकलापाः आयोजयति। अस्मिन् वर्षे अपशिष्टप्रबन्धनं, जलं, जैवविविधता च मुख्यविषयाः आसन्। अस्मिन् विषये विद्यालयैः क्रियाकलापानाम् आयोजनं कर्तव्यम् आसीत्। सैनवाला विद्यालये टीजीटी अंजना शर्मा इत्यस्याः नेतृत्वे प्रधानाध्यापकस्य अयूबखानस्य मार्गदर्शने च द्वादशी कक्षायाः पीयूषः, रिहानः च एकादशी कक्षायाः आदित्यः, नवमकक्षायाः लविशः अवंशिका च इति पञ्च छात्राः अद्वितीयरीत्या क्रियाकलापं कृत्वा तत् प्रतिवेदनं निर्मितवन्त:।
छात्राः भिन्नानि कण्डोलानि निर्माय व्याख्यातवन्तः यत् कः अपशिष्टः गोमयरूपेण परिणमति कः न भवति इति। एतदतिरिक्तं बहूनि सर्वेक्षणानि अपि कृतानि। बालकाः अपि एकस्मिन् कूपस्थाने नीताः। तत्र अपशिष्टस्य उपयोगः कथं भवति, तत्र श्रमिकाः कीदृश्या: समस्याः सम्मुखीभवन्ति। एतदपि व्याख्यातम्। स्वच्छताकर्मचारिभिः, क्षेत्रस्य प्रमुखैः जनै: च सह वार्तालापं कृतवान्। एतत् एव न, मार्गाभ्यां नदीं प्रति प्रक्षिप्तं गोमरं समीपस्थस्य राज्यस्य नारायणगढे कथं समस्यां जनयति इति विषये विस्तृतं प्रतिवेदनं निर्मितम्, एतेन समस्यायाः समाधानं जातम्। एतेषां सर्वेषां कार्याणां प्रतिवेदनानि सज्जीकृत्य प्रेषितानि आसन्। अधुना देशस्य चयनित-शत-विद्यालयेषु अयं विद्यालयः समाविष्टः अस्ति। विप्रो अप्रैलमासे राष्ट्रियस्तरीय- पुरस्कारसमारोहस्य आयोजनं करिष्यति। प्रधानाचार्यः अयूबखानः विद्यालयस्य चयनं विषये शिक्षकान् छात्रान् च अभिनन्दितवान्।
IPL 2025: धर्मशालायां अस्मिन् वर्षे आईपीएल-इत्यस्य तिस्र: क्रीडाः भविष्यन्ति- अरुणधूमलः
हिमसंस्कृतवार्ता: डॉ पद्मनाभ:, बिलासपुरम्।
अन्ताराष्ट्रीयक्रिकेटक्रीडाङ्गणे धर्मशालायाम् अपि अस्मिन् वर्षे आईपीएल-इत्यस्य हर्षोल्लासः द्रष्टुं शक्यते। अस्मिनर्तौ तत्र आईपीएल-इत्यस्य तिस्र: स्पर्धाः भविष्यन्ति। आईपीएल-अध्यक्षः अरुणधूमलः बिलासपुरे पत्रकारैः सह संवादं कृत्वा एतत् विवरणं दत्तवान्। सः अवदत् यत् धर्मशालायाः उत्तमा: क्रीडाः लभ्यन्ताम् इति यत्नं कर्तव्यम्। अरुणधूमलः लुहणूक्रिकेटक्रीडाङ्गणं गत्वा सांसदक्रीडामहोत्सवस्य उद्घाटनं कृतवान्।
सः अवदत् यत् गतसत्रे धर्मशालायाम् द्वे क्रीडे आयोजिते आस्ताम्। अस्मिन् सत्रे प्रयासः भविष्यति यत् तत्र किमपि न्यूनम् तिस्र: क्रीडाः आयोजिताः स्युः। गतसत्रे धर्मशालायाम् पंजाबकिंग्स- चैन्नईसुपरकिंग्समध्ये प्रथमा स्पर्धा अभवत्। द्वितीया क्रीडा पंजाबकिंग्स- रॉयलचैलेंजर्सबङ्गलुरुमध्ये अभवत्। सहस्रशः दर्शकाः क्रीडानाम् आनन्दं स्वीकृतवन्तः। यदि अस्मिन् सत्रे धर्मशालायां तिस्र: क्रीडाः भविष्यन्ति तर्हि एषः न केवलं हिमाचलप्रदेशक्रिकेटसंघाय महत्त्वपूर्णः लाभः भविष्यति, अपि तु क्रिकेटप्रेमिणः अपि आईपीएल-इत्यस्य हर्षं अनुभवितुं शक्नुवन्ति।