Mahakumbh 2025 : अराजकतायां चीत्काराः प्रतिध्वनिताः, हृदयविदारकचित्राणि सम्मुखीभूतानि
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
मंगलवासरे प्रातः प्रायः ३ वादने प्रयागराजे महाकुम्भस्य समये अत्यधिकजनसमूहस्य कारणेन अराजकता अभवत्। यस्मिन् बहवः भक्ताः क्षतिग्रस्ताः इति कथ्यन्ते। परन्तु प्रशासनेन अद्यापि घातितानां आधिकारिकसङ्ख्यायाः पुष्टिः न कृता। येषु चित्रेषु उपरि आगतं तेषु अराजकताया: समये जनाः कथं स्वस्य उद्धाराय धावन्ति इति स्पष्टतया दृश्यते ।
केचन भक्ताः भूमौ पतिताः, अन्ये तु प्रियजनविरहस्य भयात् रोदन्तः दृश्यन्ते स्म ।
सुरक्षाकर्मचारिणः स्थितिं नियन्त्रयितुं प्रयतमानाः दृष्टाः, परन्तु जनसमूहस्य वर्धमानस्य प्रभावस्य कारणात् प्रशासनेन अतिरिक्तसुरक्षाबलानि नियोजितव्यानि आसन्।
प्रयागराजस्य त्रिवेणी संगमे महाकुम्भस्य समये जनसमूहस्य प्रभावस्य वर्धनेन अराजकतासदृशी स्थितिः अभवत् यस्मिन् अनेके भक्ताः घातिताः अभवन् ।
विशेषतः महिलाः बालकाः च अस्मिन् प्रसङ्गे सर्वाधिकं प्रभाविताः अभवन् । कथ्यते यत् यदा लक्षशः भक्ताः संगमस्नानार्थं गच्छन्ति स्म तदा अतिजनसङ्ख्यायाः कारणात् स्थितिः बाधिता अभवत्, भगदड़ इति च अभवत्।
परिस्थितेः गम्भीरताम् दृष्ट्वा अनेके भक्ताः अभयार्थं परस्परं हस्तं वा वस्त्रं वा गृहीत्वा गन्तुं आरब्धवन्तः, येन ते स्वपरिवारात् विरहं न प्राप्नुयुः अस्मिन् काले अराजकता, क्रन्दनं च अभवत्, येन स्थितिः अधिका तनावपूर्णा अभवत् ।
प्रशासनेन तत्क्षणमेव अतिरिक्तसुरक्षाबलानाम् परिनियोजनेन स्थितिं नियन्त्रयितुं प्रयत्नाः कृताः ।
पुलिस, आश्रयदलानि च स्थानं प्राप्तवन्तः, घातितान् चिकित्सासहायार्थं चिकित्सालयं प्रेषितवन्तः। घटनायाः अनन्तरं संगमतटेषु सुरक्षाव्यवस्थाः अधिकाः कठिनाः अभवन्, भक्ताः च समीपस्थेषु घाटेषु एव शान्तिं स्थापयितुं, स्नानं कर्तुं च आह्वानं कृतम्।