गणतन्त्रदिवसपदप्रयाणे उत्तरप्रदेशस्य शोभायात्रा पीपुल्सचॉइसपुरस्कारश्रेण्यां प्राप्नोत् प्रथमं स्थानम्
महाकुम्भः 2025- स्वर्णिमं भारतम् निक्षेपं विकासं च प्रत्याधारिता निर्गता उत्तरप्रदेशस्य शोभायात्रा
लखनऊ, 29 जनवरीमासः। ‘कर्तव्यमार्गे महाकुंभः’ इति जनानां प्रथमः विकल्पः आसीत् । गणतंत्रदिने प्रस्तुतं उत्तरप्रदेशस्य तालिका जनचयनपुरस्कारविभागे प्रथमस्थानं प्राप्तवान् अस्ति। उत्तरप्रदेशः 40 प्रतिशतं मतैः प्रथमः, गुजरातदेशः 35 प्रतिशतं मतैः द्वितीयं स्थानं प्राप्तवान् । अस्मिन् समये गणतन्त्रदिवसस्य परेडस्य समये नवदिल्ल्याः कर्तव्यमार्गे यत् उत्तरप्रदेशस्य चित्रं बहिः आगतं तत् ‘महाकुम्भः’ इति कार्यक्रमे आसीत् । उत्तरप्रदेशस्य चित्रपटले “महाकुम्भः 2025 स्वर्णभारतं निक्षेपः विकासश्च” प्रदर्शितः आसीत्, यत् न केवलं भारते अपितु सम्पूर्णे विश्वे मानवतायाः अमूर्तसांस्कृतिकनिक्षेपरूपेण पूज्यते अस्मिन् चित्रे पवित्रगङ्गायाः, अबाधितस्य च संगमस्य चित्रणं कृतम् आसीत् यमुना तथा प्रयागराजस्य पौराणिकसरस्वती कुम्भमेलायाः अवसरे आयोजितस्य महाकुम्भस्य दिव्यरूपस्य चित्रणं कृतवती आसीत्, यत् पृथिव्यां मानवतायाः बृहत्तमः समागमः अस्ति 2025 तमस्य वर्षस्य महत्त्वपूर्णः कार्यक्रमः महाकुम्भः एकः संगमः अस्ति।आध्यात्मिकतायाः, धरोहरस्य, विकासस्य, अङ्कीयप्रगतेः च एतत् अपि अस्य चित्रस्य केन्द्रे आसीत् ।अमृतधारायाः पुरतः अग्रे अवनतता भव्यप्रतिकृतिः दर्शिता आसीत् , शंखशंखं वादयन्, जले निमग्नाः ध्यानं कुर्वन्तः भक्ताः महाकुंभस्य आध्यात्मिकशक्तिं सजीवं कृतवन्तः भारतात् विदेशेभ्यः च आगन्तुकाः अपि नेतृत्वे आयोजितस्य अभूतपूर्वस्य आयोजनस्य साक्षिणः अभवन् अमृतस्नानार्थं गच्छन्तः अखाड़ाः भक्ताः च भित्तिचित्रस्य एलईडी-पर्देषु च ट्रेलरस्य पटले दर्शिताः आसन् समुद्रमन्थनस्य (समुद्रस्य मथनं) पौराणिककथायाः चित्रणं कृतम्, यया महाकुम्भस्य महत्त्वं तस्य ऐतिहासिकता च प्रकाशिता । तस्य पृष्ठभागे समुद्रमथनात् प्राप्ताः 14 रत्नानि चित्रितानि आसन् ।
‘महाकुम्भस्य 2025 आयोजने यत् प्रौद्योगिकी, प्रबन्धनं, डिजिटलीकरणं च स्वीक्रियते तस्य चित्रणं च तालिकायाः माध्यमेन कृतम् । अस्य कृते उच्चप्रौद्योगिकीयुक्तं एकीकृतकमाण्ड्-नियन्त्रणकेन्द्रं प्रमुखतया प्रदर्शितम्, यत् सुरक्षायाः, भीडप्रबन्धनस्य च उत्तमं उदाहरणम् अस्ति । तेन सह महाकुम्भोत्सवस्नानार्थं गच्छन्तीनां अखाराणां शोभायात्रा एलईडी मार्गेण प्रसारिता । कतिपय महत्वपूर्ण राज्यानां प्रतिकृतयः मतानि च । उत्तर प्रदेशः – 40 प्रतिशतं (25007 मतानि) गुजरातम्- 35 प्रतिशतं(21714 मतानि) हरियाणा- 5 प्रतिशतं (2975 मतानि) बिहारः- 3प्रतिशतम् (1969 मतानि) आंध्र प्रदेशः- 2 प्रतिशतम् (1467 मतानि)