HP Excise and Taxation Department : आबकारी विभागेन अस्मिन् वर्षे ५४३८.७७१ प्रचुरसेटकम् अवैधमद्यं गृहीतम्, १०३ प्रकरणानि पञ्जीकृतानि
HP Excise and Taxation Department : आबकारी विभागेन अस्मिन् वर्षे ५४३८.७७१ प्रचुरसेटकम्…
हिमाचलस्य नूतनः ‘आरोग्यविहार:’ भूलाहस्य जैवविविधतोद्यानं पर्यटकानां प्रियं गन्तव्यं भवति
हिमाचलस्य नूतनः 'आरोग्यविहार:' भूलाहस्य जैवविविधतोद्यानं पर्यटकानां प्रियं गन्तव्यं भवति हिमसंस्कृतवार्ता:- लघ्वीकाशी मण्डी।…
प्रदेशस्य सर्वकारीयविद्यालयानाम् पुस्तकालयानाम् अधुना मूल्याङ्कनम् (Grading) भविष्यति
प्रदेशस्य सर्वकारीयविद्यालयानाम् पुस्तकालयानाम् अधुना मूल्याङ्कनम् (Grading) भविष्यति राज्यस्य सर्वकारीयविद्यालयानाम् पुस्तकालयानाम् अधुना मूल्याङ्कनम्…
प्रोफेसर डॉ.सुतीन्द्रडोगरु-स्मारक-फाउडेशन-बैजनाथः द्वारा श्रद्धाञ्जलिः शब्दाञ्जलिश्च कार्यक्रमः सम्पन्नः
प्रोफेसर डॉ.सुतीन्द्रडोगरु-स्मारक-फाउडेशन-बैजनाथः द्वारा श्रद्धाञ्जलिः शब्दाञ्जलिश्च कार्यक्रमः सम्पन्नः हिमसंस्कृतवार्ताः। प्रोफेसर डॉ.सुतीन्द्रडोगरु-स्मारक-फाउडेशन-बैजनाथः शेषसाहित्यसदनम्, पपरोला…
विद्यालयेषु शिक्षायाः गुणवत्तायाः परीक्षणं भविष्यति, उपनिदेशकस्य अध्यक्षतायां दलानाम् निर्माणं भविष्यति,
विद्यालयेषु शिक्षायाः गुणवत्तायाः परीक्षणं भविष्यति, उपनिदेशकस्य अध्यक्षतायां दलानाम् निर्माणं भविष्यति, बालकेभ्यः प्रश्नाः…
प्रतिदिनं २.३२ लक्षलीटरं दुग्धं क्रीणाति सर्वकारः, दुग्धक्षेत्रस्य माध्यमेन ग्रामीणार्थव्यवस्था सुदृढा भवति
प्रतिदिनं २.३२ लक्षलीटरं दुग्धं क्रीणाति सर्वकारः, दुग्धक्षेत्रस्य माध्यमेन ग्रामीणार्थव्यवस्था सुदृढा भवति हिमसंस्कृतवार्ताः।…
Mandi News : जिलाप्रशासनस्य अभिनवपरिकल्पना अन्वी मण्डीजनपदस्य एकदिनस्य उपायुक्त (डीसी) अभवत् । जिलाप्रशासनेन ‘डीसी फ़ॉर ए डे’ अभियानं प्रारब्धम्
Mandi News : जिलाप्रशासनस्य अभिनवपरिकल्पना अन्वी मण्डीजनपदस्य एकदिनस्य उपायुक्त (डीसी) अभवत् जिलाप्रशासनेन…
ऊनायाः पिपलूमेला राज्यस्तरीयः भविष्यति
ऊनायाः पिपलूमेला राज्यस्तरीयः भविष्यति कुटलैहड़ विधानसभाक्षेत्रे स्थितः ऐतिहासिकः त्रिदिवसीयः जिलास्तरीयः पिपलूमेला भव्यतया…
हिमाचलस्य मुख्यमन्त्री देहराविधानसभाक्षेत्रे १०० कोटिरूप्यकाणां उपहारं दत्तवान्
हिमाचलस्य मुख्यमन्त्री देहराविधानसभाक्षेत्रे १०० कोटिरूप्यकाणां उपहारं दत्तवान्, षट् परियोजनानां उद्घाटनं कृत्वा शिलान्यासः…
पञ्चकुला-अर्थव्यवस्थायां विश्वे चतुर्थे स्थाने स्थिते भारते क्षुधार्ताः जनाः चिन्तनस्य विषयाः
पञ्चकुला- अर्थव्यवस्थायां विश्वे चतुर्थे स्थाने स्थिते भारते क्षुधार्ताः जनाः चिन्तनस्य विषयाः हिमसंस्कृतवार्ताः।…