प्रधानमन्त्री नरेन्द्र-मोदी-आगामिनि वर्षे महाकुम्भस्य चर्चा सम्पूर्ण विश्वे भविष्यति
प्रधानमन्त्री नरेन्द्र-मोदी-आगामिनि वर्षे महाकुम्भस्य चर्चा सम्पूर्ण विश्वे भविष्यति प्रधानमन्त्री नरेन्द्र-मोदी अवोचत् यत्…
२०३५ तमवर्षपर्यन्तं स्वकीयं ‘भारत-अन्तरिक्षस्थानकं’ भविष्यति – विज्ञान-प्रौद्योगिक्याः राज्यमन्त्री डॉ. जितेन्द्रसिंहः
२०३५ तमवर्षपर्यन्तं स्वकीयं ‘भारत-अन्तरिक्षस्थानकं’ भविष्यति – विज्ञान-प्रौद्योगिक्याः राज्यमन्त्री डॉ. जितेन्द्रसिंहः हिमसंस्कृतवार्ताः। विज्ञानप्रौद्योगिक्याः…
आत्मघातीबम्बविस्फोटे तालिबान्सर्वकारस्य शरणार्थीकार्यमन्त्री खलीलरहमानहक्कानीसहिताः अनेके जनाः मृताः
आत्मघातीबम्बविस्फोटे तालिबान्सर्वकारस्य शरणार्थीकार्यमन्त्री खलीलरहमानहक्कानीसहिताः अनेके जनाः मृताः काबुल। अफगानिस्तानराजधानीकाबुलनगरे बुधवासरे आत्मघातीबम्बविस्फोटे तालिबान्सर्वकारस्य…
संजयमल्होत्रा इत्यनेन भारतीयरिजर्वबैङ्कस्य कार्यभारं स्वीकृतम्
संजयमल्होत्रा इत्यनेन भारतीयरिजर्वबैङ्कस्य कार्यभारं स्वीकृतम् मुम्बई। भारतीयप्रशासनिकसेवायाः १९९० क्रमाङ्कनस्य राजस्थानकेडरपदाधिकारी संजयमल्होत्रा…
कृत्रिमबुद्धेः (AI) उपयोगेन सामाजिकमाध्यमेषु मिथ्यावार्ताणां समस्यां निबद्धुम् देशे अष्टतकनीकीसाधनानाम् विकासः
कृत्रिमबुद्धेः (AI) उपयोगेन सामाजिकमाध्यमेषु मिथ्यावार्ताणां समस्यां निबद्धुम् देशे अष्टतकनीकीसाधनानाम् विकासः प्रचलति- सूचनाप्रसारणमन्त्री…
उदीयमान-राजस्थान-वैश्विक निवेश-शिखर सम्मेलनम्” इत्यस्य प्रधानमन्त्रिणा कृतम् उद्घाटनम्
श्रीमोदिना जयपुरे उदीयमान-राजस्थान-वैश्विक निवेश-शिखर सम्मेलनम्" इत्यस्य कृतम् उद्घाटनम् हिमसंस्कृतवार्ताः। प्रधानमन्त्रिणा श्रीमोदिना जयपुरे…
चारधामयात्रा- उत्तराखण्डे मुख्यमन्त्री पुष्करसिंहधामी चारधामय़ात्रायाः आधिकारिकरूपेण उद्घाटनं कृतवान्
चारधामयात्रा- उत्तराखण्डे मुख्यमन्त्री पुष्करसिंहधामी चारधामय़ात्रायाः आधिकारिकरूपेण उद्घाटनं कृतवान् उत्तराखण्डे चारधामयात्रा समारब्धा। यत्र…
जोधपुरे सीमासुरक्षाबलस्य भूमिकायाः प्रशंसाम् अकरोत् केन्द्रीयगृहमन्त्री श्री अमितशाहः
जोधपुरे सीमासुरक्षाबलस्य भूमिकायाः प्रशंसाम् अकरोत् केन्द्रीयगृहमन्त्री श्री अमितशाहः हिमसंस्कृतवार्ताः। केन्द्रीयगृहमन्त्री श्री अमित…
विकसितभारतप्रश्नोत्तरी प्रतियोगितायां भागग्रहणस्य अन्तिमा तिथिः १० दिसम्बरदिनांकं यावत् वर्धिता
विकसितभारतप्रश्नोत्तरी प्रतियोगितायां भागग्रहणस्य अन्तिमा तिथिः १० दिसम्बरदिनांकं यावत् वर्धिता केन्द्रीययुवविषयाणां क्रीडामन्त्री डॉ.मनसुखमण्डाविया…
नवदिल्लीनगरस्य भारतमण्डपमे अष्टलक्ष्मीमहोत्सवस्य उद्घाटनमद्य
नवदिल्लीनगरस्य भारतमण्डपमे अष्टलक्ष्मीमहोत्सवस्य उद्घाटनमद्य प्रधानमन्त्री नरेन्द्र मोदी अद्य नवीदिल्लीनगरस्य भारतमण्डपमे अष्टलक्ष्मीमहोत्सवस्य उद्घाटनं…