वैशाखसंक्रान्तिः- सङ्क्रान्ते पुण्यकाले कृतं पुण्यम् अक्षयफलप्रदमस्ति
वैशाखसंक्रान्तिः- सङ्कान्ते पुण्यकाले कृतं पुण्यम् अक्षयफलप्रदमस्ति भारते सङ्क्रान्तिपर्वः महता उत्साहेन आचर्यते ।…
चैत्रशुक्लप्रतिपदा : ऐतिहासिकं सांस्कृतिकं च परिप्रेक्ष्यम्
चैत्रशुक्लप्रतिपदा : ऐतिहासिकं सांस्कृतिकं च परिप्रेक्ष्यम् डॉ. रणजीतकुमारतिवारी, दर्शनसंकायाध्यक्षः, कु.भा.वि.सं.पु.अ.विश्वविद्यालय:, नलबारी, असम…
महाकुरुषः श्रीश्रीदेवदामोदरदेवः
महाकुरुषः श्रीश्रीदेवदामोदरदेवः (जन्मदिनविशेषः) नयनज्योतिशर्मा, असम भारतवर्षः ऋषि-मुनीनां जन्मभूमिः । कालान्तरे अस्मिन भूभागे…
नारीशक्तिः – महाकाव्येषु प्रतिफलिता स्त्रीत्वभावना च आधुनिकपरिप्रेक्षः
नारीशक्तिः – महाकाव्येषु प्रतिफलिता स्त्रीत्वभावना च आधुनिकपरिप्रेक्षः - मेघना हर्षवर्धन भट्ट:, अमरावती…
Cancer- कतिपयेषु क्षणेषु भविष्यति कर्करोगस्य चिकित्सा,
Cancer- कतिपयेषु क्षणेषु भविष्यति कर्करोगस्य चिकित्सा, स्विटजरलैण्डस्य वैज्ञानिकैः अल्ट्रा फास्ट् रेडियोथेरेपी इति…
भूस्वामित्वयोजना-ः दशराज्यानां द्वयोः केन्द्रशासित प्रदेशयोः पञ्चाशत्सहस्त्राधिकेषु ग्रामेषु वितरितानि सम्पत्ति-पत्रकानि
भूस्वामित्वयोजना-ः दशराज्यानां द्वयोः केन्द्रशासित प्रदेशयोः पञ्चाशत्सहस्त्राधिकेषु ग्रामेषु वितरितानि सम्पत्ति-पत्रकानि हिमसंस्कृतवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी…
Mahakumbh: महाकुंभेन वर्धयिष्यते उत्तरप्रदेशस्य अर्थव्यवस्था
Mahakumbh: महाकुंभेन वर्धयिष्यते उत्तरप्रदेशस्य अर्थव्यवस्था, सकलराष्ट्रीयउत्पादवृद्धिः एकप्रतिशताधिका भविष्यति इति अपेक्षा अस्ति हिमसंस्कृतवार्ताः।…
खोखोविश्वप्रतिस्पर्धाः भारतीयमहिलापुरुषदले प्राकान्तिमायां स्पर्धायां प्रविष्टवन्तौ
खोखोविश्वप्रतिस्पर्धाः भारतीयमहिलापुरुषदले प्राकान्तिमायां स्पर्धायां प्रविष्टवन्तौ नई दिल्ली। भारतीयमहिलादलेन बाङ्गलादेशं १०९-१६ इति अन्तरेण,…
महाकुम्भः 2025 प्रथमे स्नानपर्वणि श्रद्धायाः सङ्गमः, हर–हर–गङ्गे इति जप:, महाकुम्भे श्रद्धायाः महान् सङ्गमः
महाकुम्भः 2025 प्रथमे स्नानपर्वणि श्रद्धायाः सङ्गमः, हर–हर–गङ्गे इति जप:, महाकुम्भे श्रद्धायाः महान्…
भारतस्य युवशक्तिः महत्वपूर्ण परिवर्तनं विदधाति- प्रधानमन्त्री नरेन्द्रमोदी
भारतस्य युवशक्तिः महत्वपूर्ण परिवर्तनं विदधाति- प्रधानमन्त्री नरेन्द्रमोदी हिमसंस्कृतवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अवोचत् यत्…