Ad imageAd image

शास्त्रीयविषयाः

प्रोफेसर डॉ.सुतीन्द्रडोगरु-स्मारक-फाउडेशन-बैजनाथः द्वारा श्रद्धाञ्जलिः शब्दाञ्जलिश्च कार्यक्रमः सम्पन्नः

प्रोफेसर डॉ.सुतीन्द्रडोगरु-स्मारक-फाउडेशन-बैजनाथः द्वारा श्रद्धाञ्जलिः शब्दाञ्जलिश्च कार्यक्रमः सम्पन्नः हिमसंस्कृतवार्ताः। प्रोफेसर डॉ.सुतीन्द्रडोगरु-स्मारक-फाउडेशन-बैजनाथः शेषसाहित्यसदनम्, पपरोला इत्यनयोः संयुक्तोपक्रमे गतदिने चामुंडा हॉल बैजनाथः इत्यत्र श्रद्धाञ्जलिः

संस्कृतविद्यास्थानानि- ज्यौतिषस्य त्रय: स्कन्धा:-

ज्यौतिषस्य त्रय: स्कन्धा:- विषयवस्तु अधिकृत्य ज्यौतिषस्य त्रय: विभागा: सन्ति- सिद्धान्त:, संहिता, होरा च। त्रुटित: आरभ्य प्रलयं यावत् कालखण्डा:, सौरादीनि कालमानानि,

अखिलभारतीय- मैथिलमहासभाभवने, दरभङ्गायाः भव्यप्राङ्गणे, ऐक्येन ऐतिहासिकपण्डितसभाया आयोजनम्

दरभंगा। ग्रेगोरीयपञ्चाङ्गानुसारं २७ अप्रैल २०२५ दिनाङ्के, विक्रमाब्दस्य ज्येष्ठशुक्लपञ्चम्याः पुण्योपलक्ष्ये, अखिलभारतीय- मैथिलमहासभाभवने, बलभद्रपुरे, लहेरियासराये, दरभङ्गायाः भव्यप्राङ्गणे, ऐक्येन ऐतिहासिकपण्डितसभाया आयोजनं सम्पन्नम्। सभायाः

- Advertisement -
Ad imageAd image