KKSU : कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य “चित्रलहरी” चलच्चित्रक्लबद्वारा द्वितीयः चलच्चित्रमहोत्सवः आचरित:
KKSU : कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य "चित्रलहरी" चलच्चित्रक्लबद्वारा द्वितीयः चलच्चित्रमहोत्सवः आचरित: हिमसंस्कृतवार्ता: - रामटेकम्। कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य…
कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य विश्वविद्यालयमहोत्सवस्य भव्यसमापनम्
कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य विश्वविद्यालयमहोत्सवस्य भव्यसमापनम् हिमसंस्कृतवार्ता, नलबाड़ी, 7 मार्च, 2025 – कुमारभास्कर-वर्मा-संस्कृत-पुरातनाध्ययनविश्वविद्यालये आयोजिते विश्वविद्यालय-महोत्सवः…
त्रिपुरायाम् एकलव्यपरिसरे अन्तर्राष्ट्रियनारीदिससमारोहः समायोजितः
त्रिपुरायाम् एकलव्यपरिसरे अन्तर्राष्ट्रियनारीदिससमारोहः समायोजितः केन्द्रीयसंस्कृतविश्वविद्यालयस्प एकलव्यपरिसरे 08 /05/ 2025 इति दिनांके शनिवासरे…
“राजीव-गान्धी- विश्वविद्यालयः” अरूणाचलप्रदेशे प्रथमवारं संस्कृतश्लोकावृत्तिप्रतियोगिता आयोजिता
"राजीव-गान्धी- विश्वविद्यालयः" अरूणाचलप्रदेशे प्रथमवारं संस्कृतश्लोकावृत्तिप्रतियोगिता आयोजिता वार्ताहर: - शिवम त्रिपाठी रोनो-हिल्स् ,…
अन्ताराष्ट्रीय- महाशिवरात्रि-महोत्सव: चौहाटाया: यात्रया सम्पन्न:
अन्ताराष्ट्रीय- महाशिवरात्रि-महोत्सव: चौहाटाया: यात्रया सम्पन्न: हिमसंस्कृतवार्ता:- लघ्वीकाशी मण्डी। सप्तदिवसीयः लघ्वीकाशी अन्ताराष्ट्रीयमहाशिवरात्रिमहोत्सवः बुधवासरे…
HPBOSE परीक्षा : 2300 केन्द्रेषु बोर्डपरीक्षायां द्वौ लक्षौ अभ्यर्थिनः उपस्थिताः भविष्यन्ति, OMR शीटस्य अपि प्रथमवारं उपयोगः
HPBOSE परीक्षा : 2300 केन्द्रेषु बोर्डपरीक्षायां द्वौ लक्षौ अभ्यर्थिनः उपस्थिताः भविष्यन्ति, OMR…
HP Congress: २० दिवसेषु काङ्ग्रेसस्य नवीनसङ्घटनस्य निर्माणं भविष्यति,नवीनेभ्य: अवसरं दास्यते
HP Congress: २० दिवसेषु काङ्ग्रेसस्य नवीनसङ्घटनस्य निर्माणं भविष्यति,नवीनेभ्य: अवसरं दास्यते हिमसंस्कृतवार्ता:- शिमला।…
जयरामठाकुरः २७ वर्षपूर्वम् अद्यैव विधायकः अभवत्, सामाजिकमाध्यमेषु चित्राणि प्रसारितवान्
जयरामठाकुरः २७ वर्षपूर्वम् अद्यैव विधायकः अभवत्, सामाजिकमाध्यमेषु चित्राणि प्रसारितवान् हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।…
उज्जयिन्यां राष्ट्रियशास्त्रार्थ प्रशिक्षण-कार्यशालाया:समारोप:
उज्जयिन्यां राष्ट्रियशास्त्रार्थ प्रशिक्षण-कार्यशालाया:समारोप: डॉ.दिनेश चौबे, उज्जयिनी (वार्ताहर:) उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य व्याकरणविभागेन नवदेहलीस्थ केन्द्रीयसंस्कृतविश्वविद्यालयस्य…
सर्वज्ञानाधारःभगवान्छिव: डॉ. ऋषिराज पाठक:
सर्वज्ञानाधारःभगवान्छिव: डॉ. ऋषिराज पाठक: डॉ.दिनेश चौबे, उज्जयिनी (वार्ताहर:) उज्जयिनीस्थमहर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालस्य वेदविभागेन 24 फरवरी…