Ad imageAd image

विचारविमर्शः

तीर्थानां परिचयेन मानवजीवन: समुज्वलं भवति – पण्डितः भास्करशर्मा

तीर्थानां परिचयेन मानवजीवन: समुज्वलं भवति - पण्डितः भास्करशर्मा भारतराष्ट्र: देवतानां जन्मभूमि: भवति। देवानां जन्म, लीलादिकं यस्मिन् प्रदेशे भवति तत् क्षेत्रं

दक्षिणएशियायाः सहस्वप्नस्य साधकः- दक्षिणएशियाईविश्वविद्यालयः

दक्षिणएशियायाः सहस्वप्नस्य साधकः- दक्षिणएशियाईविश्वविद्यालयः -केशव खड्का स्थायीनिवास:- काठमाडौ नेपाल अस्थायीनिवास:- मैदानगढी राजपुर रोड नवदेहली दक्षिणएशियाईविश्वविद्यालयः (South Asian University– SAU) दक्षिणएशियायां

संस्कृत शब्दकोशः- सुधा साठ्ये

संस्कृत शब्दकोशः यदा वयं संस्कृतस्य विषये वदामः तदा प्राकृत-पाली-भाषायाः अन्ययोः शास्त्रीयभाषयोः अपि प्रभावः भवति । कालक्रमस्य विषये यास्कः, निघन्टु:, निरुक्तादय:

- Advertisement -
Ad imageAd image