श्रीमद्भागवतप्रवचनम् -१३।। भागवत्कथायाः श्रवणार्थम् आगताः गङ्गादिनद्यः, पुष्करादयः सरोवराः, कुरुक्षेत्रादीनि समस्तक्षेत्राणि, सर्वाः दिशः, दण्डकादीनि वनानि, हिमालयादयः पर्वताः
श्रीमद्भागवतप्रवचनम् -१३ सूतदेवः सौनकं प्रति वदन् आसीत् यत् गङ्गादिनद्यः, पुष्करादयः सरोवराः, कुरुक्षेत्रादीनि…
श्रीमद्भागवतप्रवचनम् -१२।। श्रीशुकदेवेन कथितं भागवतकथामृतम् अनुसृत्य यत्नपूर्वकं समुज्ज्वलं च ज्ञानयज्ञं करिष्यामि
श्रीमद्भागवतप्रवचनम् -१२ (तृतीयोऽध्यायः) नारदः अब्रवीत् - इदानीमहं भक्तिज्ञानविरागाणां स्थापनार्थं श्रीशुकदेवेन कथितं भागवतकथामृतम्…
श्रीमद्भागवतप्रवचनम् -०७।। नारदभक्त्योः संवादः
श्रीमद्भागवतप्रवचनम् -०७ (द्वितीयोऽध्यायः) नारदः अब्रवीत् - बाले ! त्वं वृथा हि स्वयम्…
श्रीमद्भागवतप्रवचनम् -०६।।भक्तिदेव्यै तस्याः प्रश्नानाम् उत्तरं नारदः ददत् व
श्रीमद्भागवतप्रवचनम् -०६ कलियुगं मया न हन्तव्यमिति एवं कथनान्तरं भक्तिदेव्यै तस्याः प्रश्नानाम् उत्तरं…
श्रीमद्भागवतप्रवचनम् -नारदः कलियुगस्य दोषान् पश्यन्, एवं पृथ्व्यां विचरन् यमुनातटं प्राप्नोत्
श्रीमद्भागवतप्रवचनम् -०४ एवं प्रकारेण नारदः कलियुगस्य दोषान् पश्यन्, एवं पृथ्व्यां विचरन् यमुनातटं…
श्रीमद्भागवतप्रवचनम् -०३ संसारिक-विषयेभ्यः मुक्तस्य तथा विचरणशीलस्य नारदस्य सनकादिमुनिभिः सह कुत्र संयोगः जातः,
श्रीमद्भागवतप्रवचनम् -०३ ततः शौनकः अपृच्छत् - सूतदेव ! संसारिक-विषयेभ्यः मुक्तस्य तथा विचरणशीलस्य…