HP High Court: उच्चन्यायालयेन सुक्खुसर्वकारं प्रति प्रश्नः कृतः- किं फिनाइलं विक्रेतृसंस्थया परिचारिकाणां नियुक्तिः कर्तुं शक्या ?
HP High Court: उच्चन्यायालयेन सुक्खुसर्वकारं प्रति प्रश्नः कृतः- किं फिनाइलं विक्रेतृसंस्थया परिचारिकाणां नियुक्तिः कर्तुं शक्या? हिमसंस्कृतवार्ता: शिमला। बाह्याधारेण (आउटसोर्स) प्रक्रियायां नियमानाम् उल्लङ्घनं दृष्ट्वा हिमाचलप्रदेशस्य उच्चन्यायालयेन सर्वकारस्य अस्थायी व्यवस्थाम् उपरि प्रश्नाः…
वरुणः, दिलजीतः, अहानः च बॉर्डर २ इत्यस्मिन् चलच्चित्रे सन्नी देओल: इत्यनेन सह दृश्यन्ते
वरुणः, दिलजीतः, अहानः च बॉर्डर २ इत्यस्मिन् चलच्चित्रे सन्नी देओल: इत्यनेन सह दृश्यन्ते वार्ताहर: - जगदीशडाभी (मुम्बई) प्राप्तवार्तानुसारं सनी देओल: इत्यस्य सफलस्य चलच्चित्रस्य बॉर्डर इत्यस्य उत्तरकथायाः बॉर्डर २ इत्यस्य चित्रोतलनम्…
Himachal News : भूमिविवादे हरोलीक्षेत्रे गोलीकाण्डस्य प्रकरणम् होम्योपैथीवैद्यानां कृते मुख्यमन्त्रिणः बृहद्घोषणा,
Himachal News : भूमिविवादे हरोलीक्षेत्रे गोलीकाण्डस्य प्रकरणम् होम्योपैथीवैद्यानां कृते मुख्यमन्त्रिणः बृहद्घोषणा, हिमसंस्कृतवार्ता: - ऊना। हरोली-पुलिस-स्थानान्तर्गतं भदसाली-ग्रामे भूमि-विवादविषये गोलीकाण्डस्य घटनायां द्वौ जनाः मृतौ। भूमिविवादस्य विषये एकः पक्षः पितुः पुत्रयोः उपरि गोलीं…
National News : प्रमुखा: राष्ट्रीयवार्ता: – पञ्चम-अष्टम-कक्षायाः वार्षिकपरीक्षायां असफलतां प्राप्तानां छात्राणां परवर्ती-कक्षां प्रति पदोन्नति-नीतिः समाप्ता
National News : प्रमुखा: राष्ट्रीयवार्ता: पञ्चम-अष्टम-कक्षायाः वार्षिकपरीक्षायां असफलतां प्राप्तानां छात्राणां परवर्ती-कक्षां प्रति पदोन्नति-नीतिः समाप्ता हिमसंस्कृतवार्ताः। केन्द्रसर्वकारेण पञ्चम-अष्टम-कक्षायाः वार्षिकपरीक्षायां असफलतां प्राप्तानां छात्राणां परवर्ती-कक्षां प्रति पदोन्नति-नीतिः समाप्ता। शिक्षासचिवः संजयकुमारः पत्रकारैः सह उक्तवान्…
हिममयं हिमाचलम् – हिमाचले समाप्ता हिमपातस्य प्रतीक्षा।
हिममयं हिमाचलम् - हिमाचले समाप्ता हिमपातस्य प्रतीक्षा। हिमसंस्कृतवार्ताः। हिमाचले हिमपातस्य प्रतीक्षा समाप्ता, परन्तु अद्यापि वर्षा न अभवत्। यद्यपि केषुचित् स्थानेषु विच्छिन्ना वृष्टिः अभवत्, परन्तु मेघाः यथा आवश्यकं तथा न अवर्षन्,…
Sanskrit Competitions : राज्यस्तरीय- सूत्रान्त्याक्षरी- स्पर्धायां क्यार्टू- संस्कृत- महाविद्यालयेन सततं तृतीयवारं प्राप्तं प्रथमं स्थानम्
Sanskrit Competitions : राज्यस्तरीय- सूत्रान्त्याक्षरी- स्पर्धायां क्यार्टू- संस्कृत- महाविद्यालयेन सततं तृतीयवारं प्राप्तं प्रथमं स्थानम् हिमसंस्कृतवार्ता:- डॉ. सन्तोषकुमार:, ठियोग:। सिरमौर-जनपदस्य गोरक्षनाथ- राजकीय- संस्कृत- महाविद्यालय: नाहनम् इत्यत्र हिमाचल- संस्कृत- अकादम्या द्विदिवसात्मक- राज्यस्तरीय-…
Dalai Lama : धर्मगुरुः दलाईलामा जनवरी द्वितीये दिनाङ्के कर्नाटकं गमिष्यति, तिब्बतीनववर्षस्य लोसरं यावत् तत्र स्थास्यति
Dalai Lama : धर्मगुरुः दलाईलामा जनवरी द्वितीये दिनाङ्के कर्नाटकं गमिष्यति, तिब्बतीनववर्षस्य लोसरं यावत् तत्र स्थास्यति हिमसंस्कृतवार्ता: - धर्मशाला। तिब्बतीबौद्धधर्मगुरुः दलाईलामा जनवरीमासस्य द्वितीये दिनाङ्के मैकलोडगञ्जे स्थितं स्वनिवासस्थानं विहाय कर्नाटकं प्रति प्रस्थानं…
सम्मुखीभूतं सुक्खुसर्वकारस्य कर्मचारीविरोधिमुखम् – जयरामठाकुरः
सम्मुखीभूतं सुक्खुसर्वकारस्य कर्मचारीविरोधिमुखम् - जयरामठाकुरः हिमसंस्कृतवार्ता: - लघ्वीकाशी मण्डी। पूर्वमुख्यमन्त्री विपक्षनेता च जयरामठाकुरः अवदत् यत् मिथ्याप्रतिश्रुतिमाश्रित्य सत्तां प्राप्तस्य काङ्ग्रेससर्वकारस्य वास्तविकं मुखम् अधुना प्रकाशितम् अस्ति। पुरातनवृत्ते: पुनर्स्थापनस्य नामधेयेन अधुना सर्वकारः एतादृशीः…
साइबर-वञ्चनम् : बहिः राज्येषु प्रयुक्ताः हिमाचलस्य ११९७९ वित्तकोषसंख्या:
साइबर-वञ्चनम् : बहिः राज्येषु प्रयुक्ताः हिमाचलस्य ११९७९ वित्तकोषसंख्या: हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:। एकतः राज्ये प्रतिदिनं साइबर-वञ्चन-प्रकरणानि वर्धन्ते । तत्सह अस्मिन् विषये पर्वतराज्यानां जनानां सहभागिता अपि न्यूना नास्ति । हिमाचलप्रदेशे…
Mohali Building Collapses : मोहालीनगरे चतुर्तलीयभवनस्य पतनम्, शिमलाया: बालिका मृता
Mohali Building Collapses : मोहालीनगरे चतुर्तलीयभवनस्य पतनम्, शिमलाया: बालिका मृता हिमसंस्कृतवार्ता:। पञ्जाबस्य मोहाली-नगरस्य सोहाना-ग्रामे शनिवासरे सायं प्रायः सार्धचतुर्वादने आधारतले खननं कुर्वन् चतुर्महलात्मकं भवनं पतितम्। १५ जनाः मलिनमण्डपस्य अधः मग्ना: इति…