आपदि कियती क्षति: अभवत् प्रधानमन्त्रिणे सूचयाम:- जयरामठाकुरः
हिमसंस्कृतवार्ता: – धर्मशाला।
प्रधानमन्त्रिण: नरेन्द्रमोदिन: हिमाचल-भ्रमणात् पूर्वं जयरामठाकुरः काङ्गड़ाजनपदं प्राप्य सज्जतायाः समीक्षां कृतवान्। पत्रकारैः सह अनौपचारिकवार्तालापेन विपक्षनेता हिमाचलप्रदेशम् आगत्य आपदाप्रभावितक्षेत्राणां निरीक्षणं कर्तुं प्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रति आभारं प्रकटितवान्। सः अवदत् यत्, अस्माकं कष्टसमये अस्माकं मध्ये आगत्य, अस्माभिः सह स्थित्वा, अस्माकं दुःखं च सहभागं कर्तुं सः सम्पूर्णस्य हिमाचलप्रदेशस्य पक्षतः प्रधानमन्त्रिणः कृतज्ञः अस्ति। जयरामठाकुरः अवदत् यत् सः हिमाचले कृताया: हानिविषये प्रधानमन्त्रिणं सूचयिष्यति येन हिमाचलप्रदेशः अधिकतमं साहाय्यं प्राप्तुं शक्नोति। आपत्काले आश्रम- उद्धारकार्यं कर्तुं एनडीआरएफ, सेना, वायुसेना-कर्मचारिणः प्रदातुं प्रधानमन्त्रिणः अपि धन्यवादं दत्तवान्। अस्मिन् समये विपत्त्या अस्मान् अपूर्णीयाः व्रणाः प्राप्ताः इति विपक्षनेता अवदत्। सेप्टेम्बरमासे मानसूनः पुनः आगच्छति, परन्तु अस्मिन् समये प्रचण्डवृष्टिः, भूस्खलनं, मेघविस्फोटः च अद्यापि न स्थगिताः, येन हिमाचलप्रदेशस्य महती प्राणहानिः, धनस्य च हानिः भवति एताः घटनाः पुनः पुनः भवन्ति, अस्य कारणानि ज्ञात्वा तदनुसारं निवारणस्य योजनां कर्तुं आवश्यकता वर्तते। अस्माभिः पूर्वमेव केन्द्रस्य पुरतः एतत् उत्थापितं आसीत्। आपदाम् अध्ययनार्थं गृहमन्त्रिणा बहुक्षेत्रीयदलानि अपि निर्मिताणि सन्ति। यस्मिन् विभिन्नविभागसम्बद्धाः विषयविशेषज्ञाः आसन्।
३० जूनमासस्य सा कृष्णरात्रि:
जयरामठाकुरः अवदत् यत् जूनमासस्य ३० दिनाङ्के रात्रौ यदा मानसूनस्य आरम्भः एव आसीत् तदा मण्डीमण्डले बहु विनाशः अभवत्। एकस्मिन् दिने ४२ जनाः प्राणान् त्यक्त्वा सहस्राणि जनाः निराश्रयाः अभवन्। अधुना सितम्बरमासे अपि राज्यस्य प्रत्येकं कोणात् विनाशस्य चित्राणि आगच्छन्ति। मणि महेशयात्रायां वर्षाकारणात् १५००० तः अधिकाः जनाः अटन्ति स्म। सेनायाः चिनूक-चक्रविमानेन सहस्राणि जनाः उद्धारिताः। पर्यटनस्य दृष्ट्या येषु क्षेत्रेषु श्रेष्ठं मन्यते स्म, तेषु विनाशस्य कारणेन व्यापारः पूर्णतया स्थगितः अस्ति। आपद: हृदयविदारकचित्रं दृष्ट्वा पर्यटकाः अपि हिमाचलं परिहरन्ति। यस्य कारणेन सम्पूर्णस्य राज्यस्य अर्थव्यवस्था पर्यटन-उद्योगेन सह सम्बद्धाः जनाः च प्रभाविताः भवन्ति। एकतः राज्यस्य आपदाकारणात् सहस्रकोटिमूल्यानां आधारभूतसंरचनानां हानिः भवति, अपरतः आयस्य स्रोतांसि अपि निरुद्धाणि भवन्ति।
बहिः सेबफलानि प्रेषयितुम् एकम् आह्वानं वर्तते
जयरामठाकुरः उक्तवान् यत् हिमाचलप्रदेशस्य जनानां कृते आयस्य प्रमुखः स्रोतः उद्यानसंस्कारः कृषिजन्यपदार्थः च अस्ति। जनानां सेबफलानि पूर्णतया सज्जानि भवन्ति, तानि उद्धृत्य विपणीं प्रति प्रेषयितुं आवश्यकं भवति, परन्तु मार्गाः पिहिताः सन्ति। वाहनानि चालयितुं न शक्नुवन्ति। अतः जनाः स्वसेबफलानि विपणीं प्रति नेतुम् न शक्नुवन्ति। भाण्डारगृहेषु वाहनेषु च जनानां सेबफलानि विनष्टाणि भवन्ति। सहस्रकोटिरूप्यकाणां सेबस्य अर्थव्यवस्था पूर्णविनाशस्य मार्गे अस्ति। सर्वकारेण यथाशीघ्रं मार्गाणां पुनर्स्थापनं कर्तव्यं भविष्यति, अन्यथा क्षेत्रे कोटिमूल्यानां सेबानां अपव्ययः भविष्यति। एषः दुःखदघटनायाः भारं वहन्तः उद्यानपालकानां कृते द्विगुणः आघातः भविष्यति। तथैव आपदाग्रस्तक्षेत्रे अपि विपणीं गमनस्य अभावात् शाकानि नश्यन्ति, कृषकाणां प्रतिदिनं कोटिरूप्यकाणां हानिः भवति।
राज्यसर्वकारः आश्रयस्य नाम्ना औपचारिकतां कुर्वन् अस्ति
जयरामठाकुरः अवदत् यत् आपदासमये तत्कालं आश्रयं दातुं कार्यं राज्यसर्वकारस्य दायित्वं भवति, परन्तु राज्यसर्वकारः केवलं आश्रयस्य नामधेयेन औपचारिकतां कुर्वन् अस्ति। आपदासमये सर्वकारेण आश्रयं दातव्यं किन्तु काङ्ग्रेससर्वकारः राजनैतिकवक्तव्यं ददाति। यत्र युद्धपदे कार्यं कर्तव्यं तत्र सर्वकारः नाममात्रं कार्यं कुर्वन् अस्ति। अस्य कारणात् जनानां कृषि-उद्यान-उत्पादाः अपव्ययिताः भवन्ति स्म। ये मार्गाः एकदिनद्वयेन वा यन्त्रद्वयेन उद्घाटयितुं शक्यन्ते ते सार्धैकमासपर्यन्तं पिहिताः आसन्। जनाः दानं संग्रह्य स्वमार्गान् उद्घाटितवन्तः। केन्द्रसर्वकारेण आपदा-आश्रयार्थं हिमाचलप्रदेशाय विविधवस्तूनि ५१५० कोटिरूप्यकाणां आर्थिकसहायता दत्ता अस्ति। अधुनैव विधानसभासत्रे वयं ज्ञातवन्तः यत् सर्वकारेण आपदापीडितानां जनानां कृते केवलं ३०० कोटिरूप्यकाणि एव दत्तानि। सर्वकारस्य एतेभ्यः कार्येभ्यः अवगन्तुं शक्यते यत् अयं सर्वकारः आपदाग्रस्तानां जनानां साहाय्यस्य विषये कियत् गम्भीरः अस्ति।

