कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये पाण्डुलिपिविज्ञानकार्यशालायाः उद्घाटनम्
कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये पाण्डुलिपिविज्ञानकार्यशालायाः उद्घाटनम् हिमसंस्कृतवार्ता डॉ. निशिकान्तपाण्डेयः, नलबारी (असम) गतसोमवासरे केन्द्रीय- संस्कृत- विश्वविद्यालयस्य साहाय्येन कुमारभास्करवर्म- संस्कृत- पुरातनाध्ययन- विश्वविद्यालये ‘पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ इति विषयक- विंशतिदिनात्मककार्यशालायाः उद्घाटनम् अत्यन्तं भव्यं विधाय सम्पन्नम्।कार्यक्रमस्य शुभारम्भः दीपप्रज्वलनपूर्वकं लिराजकाफ्लेममहाभागस्य…
पहाड़ीगल्लां-ख्यालां दे महलां
पहाड़ीगल्लां- ख्यालां दे महलां ख्यालां दे महलां चिणदे चणदियां । उमरां चली गई घरां जो बसदियां ।। बड़ी दूर बस्से न सै जाई असां ते । उमर चली गई मुड़ी…
डा. मुखर्जी-वर्येण देशस्य अक्षुण्ण-अखण्डतायै अतुल्यसाहसेन सह सत्प्रयासाश्च प्रदर्शिताः- प्रधानमन्त्री नरेन्द्रमोदी
डा. मुखर्जी-वर्येण देशस्य अक्षुण्ण-अखण्डतायै अतुल्यसाहसेन सह सत्प्रयासाश्च प्रदर्शिताः- प्रधानमन्त्री नरेन्द्रमोदी हिमसंस्कृतवार्ता: - डा. मुखर्जी-वर्येण देशस्य अक्षुण्ण-अखण्डतायै अतुल्यसाहसेन सह सत्प्रयासाश्च प्रदर्शिताः। तेनोक्तं यत् कृतज्ञराष्ट्रम् डा. श्यामा प्रसाद मुखर्जी-वर्यस्य बलिदानदिवसावसरे, तस्मै श्रद्धाञ्जलिम्…
भारतीय-व्यय-लेखाकार-संस्थाने अस्य वर्षस्य राष्ट्रिय-छात्र-दीक्षान्तसमारोहं सम्बोधितवती राष्ट्रपतिः द्रौपदीमुर्मूः
भारतीय-व्यय-लेखाकार-संस्थाने अस्य वर्षस्य राष्ट्रिय-छात्र-दीक्षान्तसमारोहं सम्बोधितवती राष्ट्रपतिः द्रौपदीमुर्मूः हिमसंस्कृतवार्ता: - राष्ट्रपतिः द्रौपदी मुर्मू: अकथयत् यत् संसारोऽयं जलवायु-परिवर्तनसङ्कटं सम्मुखीकरोति तथा च सुस्थिरता इदानीमुद्धोषः नास्ति अपितु आवश्यकता वर्तते। नवदेहली-नगरे भारतीय-व्यय-लेखाकार-संस्थानस्य अस्य वर्षस्य राष्ट्रिय-छात्र-दीक्षान्तसमारोहं…
पीएम मोदी ‘भारतस्य प्राथमिकं सम्पत्तिः’ शशि थरूरः पुनः प्रधानमन्त्रिणः प्रशंसाम् अकरोत्
पीएम मोदी 'भारतस्य प्राथमिकं सम्पत्तिः' शशि थरूरः पुनः प्रधानमन्त्रिणः प्रशंसाम् अकरोत् हिमसंस्कृतवार्ताः। सिन्दूराभियानस्य अनन्तरं विदेशं गतस्य भारतस्य सर्वदलीयप्रतिनिधिमण्डलस्य भागः आसीत् काङ्ग्रेस-सांसदः शशि-थरूरः पुनः प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य मुक्ततया प्रशंसाम् अकरोत्। आङ्ग्लपत्रिकायां स्तम्भे…
ईरान-इजरायलयोः युद्धं निवारयेत् विश्वगुरुः
ईरान-इजरायलयोः युद्धं निवारयेत् विश्वगुरुः काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खर्गे अवदत् यत् अस्माकं प्रधानमन्त्री विश्वगुरोः उद्घोषं उत्थापयति, अपरपक्षे तु इरान्-इजरायलयोः मध्ये युद्धं प्रचलति | अस्माभिः एतत् निवारयितुं प्रयत्नः करणीयः आसीत् । खर्गे उक्तवान् यत्…
संस्कृताध्ययनेन प्रशासनिक- अधिकारिण: भवितुं शक्नुम: – प्रो. दीप्ति धर्माणी
संस्कृताध्ययनेन प्रशासनिक- अधिकारिण: भवितुं शक्नुम: - प्रो. दीप्ति धर्माणी हरियाणायां झज्जरे प्रबोधनवर्गस्य शुभारम्भ: जात: संस्कृतभारती- हरियाणाप्रान्तद्वारा झज्जरजनपदस्य बेरीनामके स्थाने 22-29 जून 2025 पर्यन्तं लाला दयाराम तिगड़ानिया सरस्वती- शिशुमन्दिरे अष्टदिवसीय- प्रबोधनवर्गस्य…
इरानदेशः स्वस्य परमाणु-सौकर्येषु अमेरिकीय-सैन्याक्रमणस्य निन्दां कृतवान्
इरानदेशः स्वस्य परमाणु-सौकर्येषु अमेरिकीय-सैन्याक्रमणस्य निन्दां कृतवान् हिमसंस्कृतवार्ता: - इरानदेशः बेन्-गुरियोन्-विमानस्थानकं, जैविकसंशोधनकेन्द्राणि, कमांड्-कोरिट्रोल-सौकर्याणि च लक्ष्यीकृत्य, आपरेशन्-"टू-प्रोमिस्-3" इत्यस्य भागरूपेण अस्य वर्षस्य प्रारम्भे एव इजरायल-देशं विरुध्य स्वस्य सर्वाधिकं महत्त्वपूर्ण प्रक्षेपास्त्र-प्रहारं निष्पादयत्। इस्लामिक्-रिवोल्यूषनरी-गाई-कार्ड्स इत्यनेन…
Shrikhand Yatra : श्रीखण्डयात्रायै अन्तर्जालीयं भविष्यति पञ्जीकरणम्
Shrikhand Yatra : श्रीखण्डयात्रायै अन्तर्जालीयं भविष्यति पञ्जीकरणम् हिमसंस्कृतवार्ता: - निरमण्ड:। श्रीखण्डमहादेवयात्रा 10 जुलाई तः 23 जुलाई पर्यन्तं आयोजिता अस्ति।श्रीखण्डमहादेवयात्रान्यासस्य उपाध्यक्षः मनमोहनसिंहः सर्वेभ्यः भक्तेभ्यः सूचितवान् यत् अस्मिन् वर्षे यात्रायाः ऑनलाइन पंजीकरणप्रक्रिया…
दीपकुमारः संस्कृतशिक्षकपरिषदः काङ्गडा अध्यक्षः अनुषोपाध्यायः महासचिवः
दीपकुमारः संस्कृतशिक्षकपरिषदः काङ्गडा अध्यक्षः अनुषोपाध्यायः महासचिवः धर्मशाला, 22 जून (ब्यूरो) : संस्कृत-शिक्षक-परिषद् जिला कांगड़ा इत्यस्य निर्वाचनं रविवासरे शासकीय वरिष्ठ माध्यमिकविद्यालये कानेड धर्मशाला इत्यत्र सम्पन्नम्। अस्मिन् अवसरे परिषदः पूर्वजिल्लााध्यक्षः डॉ. अमनदीपशर्मा…