भूकम्पप्रतिरोधीगृहाणि निर्मीयन्ते हिमाचलप्रदेशे
हिमाचलप्रदेशे भूकम्पप्रतिरोधीगृहाणि निर्मीयन्ते, प्रशिक्षणं दीयते हिमसंस्कृतवार्ता: - कुल्लू:। जापानम्-नेपाल-ताइवान-इन्डोनेशिया- पापुआ-न्यूगिनी-वानुअतु-इत्यादिषु देशेषु भूकम्पेन यत् क्षतिः अभवत् तस्मात् ज्ञात्वा राज्यस्य आपदाप्रबन्धनप्राधिकरणेन निर्माणस्य सुदृढीकरणस्य योजना निर्मिता अस्ति। राज्ये भूकम्पप्रतिरोधी प्रौद्योगिक्याः उपयोगेन भवनानि गृहाणि…
महाकुम्भे सनातनश्रद्धायाः अवगाहनं करिष्यति देशस्य प्रथमः नागरिकः
दिव्ये भव्ये च महाकुम्भे सनातनश्रद्धायाः अवगाहनं करिष्यति देशस्य प्रथमः नागरिकः प्रयागराजे सोमवासरे अष्टहोरातः अधिकं स्थास्यति राष्ट्रपतिः द्रौपदीमुर्मुः हिमसंस्कृतवार्ता:- महाकुम्भनगरम्, प्रयागराजस्य पवित्रभूमौ सोमवासरे देशस्य प्रथमः नागरिकः राष्ट्रपतिः द्रौपदी मुर्मूः पादं स्थापयित्वा…
Delhi Election- जनादेशार्थं देहलीवास्तव्यानां जनानां समक्षे नतमस्तकोऽस्मि-प्रधानमन्त्री
Delhi Election- जनादेशार्थं देहलीवास्तव्यानां जनानां समक्षे नतमस्तकोऽस्मि-प्रधानमन्त्री हिमसंस्कृतवार्ताः। देहल्याः विधानसभायाः निर्वाचनपरिणामः भारतीयजनतापक्षे आगतः। अस्मिन् सन्दर्भे भारतीयजनतादलस्य कार्यकर्तृषु विशेषोत्साहः दृष्टः। कारणं स्पष्टमस्ति यत् भाजपा दलेन 27 वर्षानन्तरं देहल्यां सत्तायाः स्वप्नं साकारं…
केरलेन विजितः स्वर्णपदकम्, उत्तराखण्डराष्ट्रियक्रीडासु तमिलनाडुः तालिकायां शीर्ष स्थाने वर्तते
केरलेन विजितः स्वर्णपदकम्, उत्तराखण्डराष्ट्रियक्रीडासु तमिलनाडुः तालिकायां शीर्ष स्थाने वर्तते उत्तराखण्डे हल्द्वानी-स्थले इंदिरागांधी स्पोर्ट्स काम्प्लेक्स-खेलप्रांगणे प्रचल्यमाणेषु अष्टत्रिंशत्-तमीयेषु राष्ट्रिय-क्रीडासु गतसायंकाले उत्तराखण्डस्य प्रतिस्पर्धा पुरुषफुटबॉल-इत्यस्य निर्णायक द्वन्द्वे केरल राज्ये साकं अभवत्। अन्तिमपक्षे केरलदलेन उत्तराखण्डदलं…
Himachal News : हिमाचलस्य प्रमुखा वार्ता:
Himachal News : हिमाचलस्य प्रमुखा वार्ता: SPORTS NEWS: हिमाचलेन ताइक्वाण्डो- क्रीडायां त्रीणि स्वर्णपदकानि प्राप्तानि हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:। राष्ट्रियपूम्सेताइक्वाण्डो प्रतियोगितायां हिमाचलेन उत्तमं प्रदर्शनं कृत्वा त्रीणि स्वर्णपदकानि प्राप्तानि। भारतस्य ताइक्वाण्डो महासंघेन २८…
महाकुम्भः- सङ्गमे अवगाहनं कृत्वा वसुधैव कुटुम्बकम् इत्यस्य सन्देशः दत्तः प्रधानमन्त्रिणा नरेन्द्रमोदिना
महाकुम्भः- सङ्गमे अवगाहनं कृत्वा वसुधैव कुटुम्बकम् इत्यस्य सन्देशः दत्तः प्रधानमन्त्रिणा नरेन्द्रमोदिना सङ्गमे अक्षतं, नैवेद्यं, पुष्पं, फलं, रक्तपटं च अर्पितम्, आरती अपि कृता हिमसंस्कृतवार्ता:- महाकुम्भनगरम्, 5 फरवरीमासः। प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन…
दिल्लीमतदानम्-ः ५७.८९ प्रतिशतं मतदानेन दिल्लीविधानसभानिर्वाचनस्य सर्वेषु ७० आसनेषु मतदानं सम्पन्नम्,
दिल्लीमतदानम्-ः ५७.८९ प्रतिशतं मतदानेन दिल्लीविधानसभानिर्वाचनस्य सर्वेषु ७० आसनेषु मतदानं सम्पन्नम्, हिमसंस्कृतवार्ताःनवदेहली। गतगुरुवासरे दिल्लीविधानसभानिर्वाचनस्य सर्वेषु ७० आसनेषु मतदानं सम्पन्नम् जातम्। सायं ६ वादनपर्यन्तं राजधान्यां ५७.८९ प्रतिशतं मतदातारः मतदानं कृतवन्तः । अस्मिन्…
CM Sukhu : पूर्वसर्वकारः नूतनानां संस्थानां उद्घाटने केन्द्रितः आसीत्, परन्तु सुविधाः न प्रदत्ताः
CM Sukhu : पूर्वसर्वकारः नूतनानां संस्थानां उद्घाटने केन्द्रितः आसीत्, परन्तु सुविधाः न प्रदत्ताः हिमसंस्कृतवार्ता: - शिमला । मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः विधायकप्राथमिकतासभायाः द्वितीयदिवसस्य प्रथमसत्रे शिमला-मण्डीजनपदयोः विधायकानां प्राथमिकताविषये चर्चां कृतवान्। मुख्यमन्त्री उक्तवान् यत्…
Himachal News : हिमाचलस्य प्रमुखा वार्ता:
Himachal News : हिमाचलस्य प्रमुखा वार्ता: जयरामठाकुरः - हिमाचले रेलपरियोजनासु गते: अभावस्य उत्तरदायी सुक्खुसर्वकारः हिमसंस्कृतवार्ता: - शिमला। विपक्षनेता जयरामठाकुरः अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिन: नेतृत्वे केन्द्रसर्वकारः हिमाचलप्रदेशस्य रेलमार्गपरियोजनानां कृते प्रचुरं बजटं…
अनुसन्धानसम्बद्धकार्यार्थं अनुदानं समर्पणम् डॉ नन्दितागोस्वमीमहोदयायाः महानुभावः
अनुसन्धानसम्बद्धकार्यार्थं अनुदानं समर्पणम् डॉ नन्दितागोस्वमीमहोदयायाः महानुभावः वार्ताप्रेरकः नयनज्योतिशर्मा, गुवाहाटी अद्य ०४/०२/२०२५ तमे दिनाङ्के कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य कार्यकारी-परिषदः सदस्या तथा गुवाहाटीस्थ कटनमहाविद्यालयस्य प्राक्तन-उपाध्यक्षा डॉ नन्दितागोस्वमीमहोदया संस्कृतमातुः सेवार्थम् इत्युक्ते अनुसन्धानकार्यार्थम् उपयोगहेतुः ₹२०००००/= (द्विलक्षरूप्यकानि) अर्थसाहार्यं…