Himachal News – अलीशा कटोच इतिहासम् अरचयत् एफएआई- एक्यूरेसी- विश्वप्रतिस्पर्धायां भागं गृहीत्वा प्रथमा भारतीया नभोड्डयन-चालिका अभवत्
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
भारतीयपैराग्लाइडिंग-इतिहासे नूतनः अध्यायः योजितः अस्ति। हिमाचलप्रदेशस्य वीरपुत्री नभोड्डयन- चालिका (पैराग्लाइडर- चालक) अलीशा कटोच तुर्कीदेशे आयोजितायां १३ तमायां एफएआई- एक्यूरेसी- विश्वप्रतिस्पर्धायां भागं गृहीत्वा अपूर्वं पराक्रमं प्राप्तवती अस्ति। अस्यां प्रतिष्ठितस्पर्धायां भारतस्य प्रतिनिधित्वं कृत्वा प्रथमा नभोड्डयनचालिका अभवत्।
अस्यां प्रथमश्रेणीप्रतियोगितायां ३८ देशेभ्यः १४० विश्वस्तरीयाः नभोड्डयन-चालकाः भागं गृह्णन्ति, या तुर्कीदेशे ९ अक्तूबर तः १९ पर्यन्तं भवति। अलीशा विश्वविजेतॄणां शीर्षस्थाने स्थापितानां च क्रीडकानां मध्ये तिरङ्गपक्षैः भारतीयध्वजं उत्थापयति। तस्याः ऐतिहासिकसहभागिता भारतीय- पैराग्लाइडिंग- जगत: कृते एका उपलब्धि: अस्ति। अस्मिन् ऐतिहासिके अवसरे भावुका अलीशा स्वस्य सफलतायाः श्रेयः स्वस्य प्रशिक्षकाय विजयसोनी इत्यस्मै दत्तवती। सा अवदत्, “एतत् केवलं मम स्वप्नः एव नासीत्, अपितु मम प्रशिक्षकस्य विजयसोनी महोदयस्य स्वप्नः आसीत्। अद्य सः अस्माभिः सह नास्ति इति अहं दुःखिता अस्मि।” तस्य मार्गदर्शनं विना एषा उपलब्धिः न सम्भवति स्म। अहं एताम् उपलब्धिं तस्मै समर्पयामि।
अलीशा इत्यस्याः नामधेयेन २१ पदकानि ७ विजयचिह्नानि च सन्ति, येन तस्याः असाधारणं कौशलं समर्पणं च प्रतिबिम्बितम् अस्ति। तस्याः उपलब्धयः भविष्यत्सन्ततीनां विमानचालकानाम्, विशेषतः महिलाविमानचालकानाम्, प्रेरणास्रोतरूपेण कार्यं करिष्यन्ति।

