Himachal News : केन्द्रीयान्वेषणसंस्थाया: आज्ञानुसारं सर्वकारं पातुं प्रयतते डीजीपी – सतपालसिंहरायजादा
Himachal News : केन्द्रीयान्वेषणसंस्थाया: आज्ञानुसारं सर्वकारं पातुं प्रयतते डीजीपी - सतपालसिंहरायजादा हिमसंस्कृतवार्ता: - ऊना। राज्यकाङ्ग्रेसस्य पूर्वोपाध्यक्षः पूर्वविधायकः सत्पालसिंहरायजादा अवदत् यत् डीजीपीद्वारा पुलिसकर्मचारिणां गृहेषु कृतेन निरीक्षणेन किमपि न बहिः आगतम्। केन्द्रीयानुसन्धानसंस्थायाः…
जयरामठाकुरः – महाकुम्भाय सुक्खूसर्वकारस्य व्यवस्था शिथिला, हिमाचलं विहाय सर्वाणि राज्यानि बसयानानि चालयन्ति’
जयरामठाकुरः - महाकुम्भाय सुक्खूसर्वकारस्य व्यवस्था शिथिला, हिमाचलं विहाय सर्वाणि राज्यानि बसयानानि चालयन्ति' हिमसंस्कृतवार्ता: - शिमला। विपक्षनेता जयरामठाकुरः अवदत् यत् सनातन आस्थायाः प्रतीकं महाकुंभं प्रचलति यस्मिन् देशस्य विश्वस्य च सर्वेभ्यः जनाः…
CM Sukhu : २०२५ तमस्य वर्षस्य दिसम्बरमासपर्यन्तं राज्ये ७२ मेगावाट् सौर ऊर्जायाः उत्पादनं भविष्यति – मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः
CM Sukhu : २०२५ तमस्य वर्षस्य दिसम्बरमासपर्यन्तं राज्ये ७२ मेगावाट् सौर ऊर्जायाः उत्पादनं भविष्यति हिमसंस्कृतवार्ता: - शिमला । मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् २०२५ तमस्य वर्षस्य दिसम्बरमासपर्यन्तं हिमाचलप्रदेशस्य सप्तपरियोजनाभ्यः ७२ मेगावाट्…
HP Students Exposure Visit : हिमाचलप्रदेशात् मेधावीछात्राणां दलं कम्बोडियादेशं प्राप्य विश्वस्य बृहत्तमं हिन्दुमन्दिरं दृष्टवान्
HP Students Exposure Visit : हिमाचलप्रदेशात् मेधावीछात्राणां दलं कम्बोडियादेशं प्राप्य विश्वस्य बृहत्तमं हिन्दुमन्दिरं दृष्टवान् हिमसंस्कृतवार्ता: - शिमला। शिक्षामन्त्रिण: रोहितठाकुरस्य नेतृत्वे शैक्षिकभ्रमणार्थं विदेशं गतानां ५० मेधावीनां छात्राणां दलं मंगलवासरे कम्बोडियादेशस्य विश्वप्रसिद्धस्य…
जयरामठाकुरः – विद्युत्मण्डले स्वस्य अधिनायकत्वं स्थगयेत् मुख्यमंत्री, एकाधिकारनिर्णयस्य पुनर्विचारं सर्वकारेण करणीयम्
जयरामठाकुरः - विद्युत्मण्डले स्वस्य अधिनायकत्वं स्थगयेत् मुख्यमंत्री, एकाधिकारनिर्णयस्य पुनर्विचारं सर्वकारेण करणीयम् हिमसंस्कृतवार्ता: - शिमला। विपक्षस्य नेता जयरामठाकुरः अवदत् यत् मुख्यमन्त्री स्वस्य अधिनायकत्वस्य, अत्याचारपूर्णनिर्णयेभ्यः निवृत्तः भवेत् । सर्वकारः प्रतिदिनं विद्युत्मण्डलं…
Himachal News : बद्दीक्षेत्रे अनुबन्धशोधसङ्घटनम् उत्कृष्टताकेन्द्रं च स्थापितं भविष्यति
Himachal News : बद्दीक्षेत्रे अनुबन्धशोधसङ्घटनम् उत्कृष्टताकेन्द्रं च स्थापितं भविष्यति हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:। हिमाचलप्रदेशस्य औषधोद्योगेषु गुणवत्तानियन्त्रणं नियामकसेवासु च सहायतां प्रदातुं बद्दीक्षेत्रे अनुबन्धसंशोधनसङ्घटनम् उत्कृष्टताकेन्द्रं च स्थापितं भवति। अस्य केन्द्रस्य स्थापनायाः उद्देश्यं…
Himachal News: सुक्खुसर्वकारस्य प्रयत्नाः परिणामं दर्शयितुम् आरब्धवन्तः; हिम इरा- उत्पादेभ्य: देशस्य १०५० याचना: प्राप्ताः
Himachal News : हिमाचलस्य प्रमुखा वार्ता: Hamirpur News : हिमाचलस्य लघुतमे मण्डले हमीरपुरे नेत्ररोगीणां संख्या वर्धिता हिमसंस्कृतवार्ता:- हमीरपुरम्। हिमाचलस्य लघुतमस्य मण्डलस्य समस्या गम्भीरा अभवत्। येन नेत्रेण वयं सुखदं जगत् द्रष्टुम्…
डॉ. स्वानंद-गजानन -पुंड: श्रीमंत नानासाहेब पेशवे पुरस्कारेण सन्मानित:
डॉ. स्वानंद-गजानन -पुंड: श्रीमंत नानासाहेब पेशवे पुरस्कारेण सन्मानित: वार्ताहर: - जगदीश डाभी (मुम्बई) वणीनगरस्थ लोकमान्य टिळक महाविद्यालयस्य संस्कृत- विभागप्रमुख: तथा संत गाडगेबाबा अमरावती विद्यापीठस्य संस्कृत अभ्यासक्रमंडलस्य कार्यकारी- अध्यक्ष: विद्यावाचस्पति: प्रा.…
Himachal News : हिमाचलप्रदेशस्य मिनी-गोवा मण्डीजनपदे स्थित: तत्तापानीसरोवरः
Himachal News : हिमाचलस्य प्रमुखा: वार्ता: Himachal News : हिमाचलप्रदेशस्य मिनी-गोवा मण्डीजनपदे स्थित: तत्तापानीसरोवरः हिमसंस्कृतवार्ता:- डॉ. पद्मनाभ:, लघ्वीकाशी मण्डी। मण्डीजनपदे स्थित: तत्तापानी सरोवरम: विभिन्नाभिः जलक्रीडाभिः रमणीयं भूत्वा, हिमाचलप्रदेशस्य मिनी-गोवा इति…
संक्रमणम्- महाकुम्भतः प्रत्यागता: जनाः संक्रमणेन प्रभाविताः
संक्रमणम्- महाकुम्भतः प्रत्यागता: जनाः संक्रमणेन प्रभाविताः, चिकित्सालयेषु पङ्क्तयः निर्मिताः, वार्डे प्रवेशः करणीयः भवति हिमसंस्कृतवार्ता:- सोलनम्। सोलनमण्डले जनाः पुनः एकवारं वायरससंक्रमणेन संक्रमिता: अभवन्। एतेषु महाकुम्भतः आगतानां जनानां संख्या अधिका अस्ति। एते…