*केन्द्रीयसंस्कृतविश्वविद्यालयस्य ओलंपियाड२०२५ इत्यस्य पुरस्कारवितरणी समारोहानुष्ठानम्*
हिमसंस्कृतवार्ता डॉ. निशिकान्तपाण्डेयः
भारतीयजानपरम्परायां ओलंपियाड२०२५ तमे वर्षे पुरस्कारवितरणी समारोहानुष्ठाने जयपुरे स्थिते केन्द्रीयसंस्कृतविश्वविद्यालयस्य जयपुरपरिसरे अभवत् । अत्र केन्द्रीयसंस्कृतविश्वविद्यालयस्य
कुलपतिः प्रो.श्रीनिवासवरखेडी, पूर्वकुलपतिः प्रो.रमेशकुमारपाण्डेयः ,जयपुरपरिसरस्य निर्देशकः प्रो.वाई.एस.रमेशः च उपस्थिताः आसन् । अत्र सेठजी श्री जयदयालगोयंकया स्थापिता स्वामी श्री रामसुखदाजी महाराजः सिंचितः गीताप्रेसगोरखपुरेण संचालितेन स्थानीय श्रीऋषिकूलब्रह्मचर्याश्रममहाविद्यालयस्य त्रिस्रः छात्राः अन्तर्राष्ट्रियस्तरे स्वर्णः, सिल्वरः, व्रोंजः च लब्धवन्तः ।
प्रथमपुरस्कारः श्रवणः एकादशसहस्राणि, अजयः द्वितीयपुरस्कारः सप्तसहस्राणि , हनुमान् तृतीयपुरस्कारः पञ्चसहस्राणि च प्राप्तवन्तः । तथा च समग्रे विश्वे चूरूजनपदस्य महाविद्यालयस्य सम्मानं वर्धितवन्तः छात्राः। अस्य महाविद्यालयस्य प्रबन्धकः ईश्वरसिंहराठोरः अस्य प्रतिष्ठानस्य सर्वेभ्यः प्राध्यापकेभ्यः,शिक्षकेभ्यः, कर्मचारिभ्यः च शुभकामनाः शुभाशयाः च उक्तवान् । पुनः कथितवान् छात्राः भविष्यतकाले अग्रे गच्छन्तु। महाविद्यालयस्य प्राचार्यः अपि उक्तवान् एतत् अस्माकं संस्कृतप्रेमिणां महता आनन्दस्य, गौरवस्य च विषयोऽस्ति ।

