Sirmour Bus Accident- सिरमौरस्य हरिपुरधारे बसदुर्घटना; १२ जनाः मृताः तस्मिन् ४५ यात्रिकाः आसन्
हिमसंस्कृतवार्ता:- नाहनम्। सिरमौरमण्डलस्य हरिपुरधारे निजिबसदुर्घटनायां द्वादशजनाः मृताः, अन्ये च अनेके घातिताः। आहतानाम् स्थानात् निष्कासनं कृतम्, उद्धारकार्यं च तीव्रगत्या प्राचलत्। कुपवीतः शिमलानगरं प्रति गच्छत् बसयानं हरिपुरधारस्य समीपे ५० मीटर गभीरे गर्ते पतितम्। समाचारानुसारं बसयाने ४५ जनाः आसन्। स्थानीयजनाः आहतान् मार्गं प्रति नीतवन्त:। दुर्घटनायाः अनन्तरं घटनास्थले आक्रोशः, चीत्कार: च अभवत्। दुर्घटना एतावत् घोरा आसीत् यत् बसयानं सम्पूर्णतया नष्टम् अभवत्।सिरमौरमण्डलस्य हरिपुरधारस्य समीपे कुपवीतः शिमलानगरं गच्छन्ती निजबसमार्गात् पतित्वा नवजनाः मृताः इति एसपी सिरमौर निश्चिन्तसिंह नेगी अवदत्। मृतानां संख्या वर्धयितुं शक्नोति इति तस्य अनुमानमासीत्। बसयाने ३०-३५ जनाः वहन्ति स्म। अधिकाधिकं सूचनाः प्रतीक्षन्ते। अहं दृश्यं प्रति गच्छामि। पुलिस इत्यादयः उद्धारदलानि आहतानाम् उद्धाराय प्रयतन्ते।
मुख्यमंत्रिणा प्रकटित: शोक:-
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः शुक्रवासरे सिरमौरमण्डलस्य हरिपुरधारस्य समीपे निजीबस- दुर्घटनायां प्राणहानिविषये शोकं प्रकटितवान्। दुर्भाग्यपूर्णं बसयानं शिमलातः राजगढमार्गेण कुपवीनगरं गच्छत् आसीत् यदा तद् मार्गाद् गभीरे गर्ते पतितम्। मुख्यमन्त्री मृतानां परिवारेभ्यः यथासम्भवं सहायतां कर्तुम्, आहतानाम् उत्तमचिकित्सां सुनिश्चित्य च तेषां शीघ्रं स्वस्थतां प्राप्तुं प्रार्थयन् जिल्हाधिकारिभ्यः निर्देशं दत्तवान्। तत्रैव उपमुख्यमंत्री मुकेश अग्निहोत्री, नेताप्रतिपक्ष जय, उद्योगमंत्री हर्षवर्धन: चौहान: कांग्रेसप्रदेशाध्यक्ष: विनयकुमार: चापि अस्यां बसदुर्घटनायां शोकं प्रकटितवन्त:। ते दिवंगतेभ्य: शान्तिं प्रदातुं सर्वशक्तिमन्तम् ईश्वरं प्रार्थितवन्त:, शोकग्रस्तानां परिवाराणां कृते एतां अपूरणीयहानिं सोढुं बलं दातुम् चापि प्रार्थनां कृतवन्त:।
Sirmour Bus Accident- सिरमौरस्य हरिपुरधारे बसदुर्घटना; १२ जनाः मृताः तस्मिन् ४५ यात्रिकाः आसन्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
