By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: चिकित्सामहाविद्यालयस्य भवनस्य कृते ४१७ कोटिरूप्यकाणि, हमीरपुरे कैथप्रयोगशालायाः कृते १० कोटिरूप्यकाणि; शीघ्रमेव उपलभ्यन्ते सुविधाः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > चिकित्सामहाविद्यालयस्य भवनस्य कृते ४१७ कोटिरूप्यकाणि, हमीरपुरे कैथप्रयोगशालायाः कृते १० कोटिरूप्यकाणि; शीघ्रमेव उपलभ्यन्ते सुविधाः
हिमाचलवार्ता

चिकित्सामहाविद्यालयस्य भवनस्य कृते ४१७ कोटिरूप्यकाणि, हमीरपुरे कैथप्रयोगशालायाः कृते १० कोटिरूप्यकाणि; शीघ्रमेव उपलभ्यन्ते सुविधाः

डॉ मनोज शैल
Last updated: 2025/12/22 at 9:28 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

चिकित्सामहाविद्यालयस्य भवनस्य कृते ४१७ कोटिरूप्यकाणि, हमीरपुरे कैथप्रयोगशालायाः कृते १० कोटिरूप्यकाणि; शीघ्रमेव उपलभ्यन्ते सुविधाः

हिमसंस्कृतवार्ता:- हमीरपुरम्। 

हमीरपुरस्य जोलसप्पड़स्य डॉ.राधाकृष्णन- चिकित्सामहाविद्यालयस्य, चिकित्सालयस्य च निर्माणं ४१७ कोटिरूप्यकाणां व्ययेन क्रियते। प्रारम्भिकः अनुमानितः निर्माणव्ययः ३७६ कोटिरूप्यकाणि आसीत्, परन्तु वर्तमानपरिस्थित्या अस्य राशिः ४१ कोटिरूप्यकाणि वर्धिता। इदं चिकित्सामहाविद्यालयं उन्नतस्वास्थ्यसेवानां विकासे एकम् आधारस्तम्भं सिद्धं भविष्यति। तस्य स्थापनायाः अनन्तरं यदा चिकित्सामहाविद्यालयः जोलसप्पड़ं स्थानान्तरितः भविष्यति तदा रोगिणां एमआरआई-प्रयोगः भविष्यति। चिकित्सा महाविद्यालये कैथप्रयोगशालायाः निर्माणार्थं १० कोटिरूप्यकाणां पृथक् राशिः विनियोजिता अस्ति। परन्तु अस्य कैथप्रयोगशालायाः संचालनसम्बद्धा स्थितिः अद्यापि अस्पष्टा अस्ति। सम्भवति यत् एषा प्रयोगशाला सुपरस्पेशलिटीचिकित्सालय: इत्यत्र स्थिता भविष्यति अथवा तत्र विद्यमानं आधारभूतसंरचना स्थापिता भविष्यति। अति-विशिष्टता-चिकित्सालयस्य स्थानस्य चयनस्य प्रक्रिया प्रचलति। एतां सुविधां विना रोगिणां बृहत् निजीचिकित्सालयेषु चिकित्सायाः कृते ५०,००० तः २,००,००० यावत् कुत्रापि व्ययः कर्तव्यः भवति स्म। कैथ- प्रयोगशालायाः स्थापनायाः कारणात् हमीरपुरमण्डलस्य, ऊना- मण्डी- बिलासपुर- काङ्गड़ा- जनपदानां जनानां कृते एषा सुविधा भविष्यति। हृदयविज्ञानविभागस्य अन्तर्गतं एषा प्रयोगशाला हृदयरोगाणां निदानं चिकित्सां च कर्तुं सुविधां प्रदाति। कोरोनरी एंजियोग्राफी, एंजियोप्लास्टी, स्टेण्ट-स्थापनं, पेसमेकर-प्रत्यारोपणं च उपलभ्यन्ते।

कर्करोगस्य चिकित्सा-

उत्तरभारतस्य बृहत्तमं राज्यकर्क्कटसंस्थानं चिकित्सामहाविद्यालयस्य अन्तः स्थापितं भविष्यति। राज्यसर्वकारेण एतत् घोषितम्। भवनस्य निर्माणार्थं ९० कोटिरूप्यकाणां राशिः विनियोजिता। कर्करोगसंस्थानस्य स्थापनायाः कारणात् रोगिणां कृते सुविधा भविष्यति।

 

 

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article स्वामी- विवेकानन्द- कनिष्ठमहाविद्यालयस्य “युवास्पन्दनम्– २०२५” स्नेहसम्मेलनस्य उल्लासपूर्णः समारोपः
Next Article HP Congress – काङ्ग्रेसदलं महात्मागान्धिनः नाम न मर्दयितुम् अनुमन्यते न च लोपयितुम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?