राज्यस्य परिवर्तनस्य संकल्पं यावत् ते न पूरयन्ति तावत् पश्चात्तापस्य कोऽपि प्रश्नः नास्ति-प्रशांतकिशोरः
पटना। जनसुराजस्य सूत्रधारः प्रशांतकिशोरः मंगलवासरे अवदत् यत् यद्यपि बिहारविधानसभानिर्वाचने तस्य दलस्य प्रदर्शनं दुर्बलम् अभवत् तथापि राज्यस्य परिवर्तनस्य संकल्पं यावत् ते न पूरयन्ति तावत् पश्चात्तापस्य कोऽपि प्रश्नः नास्ति। बिहारनिर्वाचनानन्तरं प्रथमं पत्रकारसम्मेलनं सम्बोधयन् प्रशांतकिशोरः अवदत् यत् राज्ये व्यवस्थां परिवर्तयितुं सः निश्छलप्रयत्नं कृतवान्, परन्तु केनचित् कारणेन सः असफलः अभवत्। सः अवदत् यत् सम्भवतः महत्त्वपूर्णविषयान् जनसामान्यं प्रति व्याख्यातुं किमपि अभावः अस्ति, येन समर्थनस्य मतरूपेण परिवर्तनं न भवति, अधुना दलं आत्मनिरीक्षणानन्तरं स्वस्य भविष्यस्य रणनीत्याः निर्णयः करिष्यति इति।भविष्ये जनसुराजः अन्यैः दलैः सह गठबन्धनं करिष्यति वा इति प्रश्नस्य उत्तरं दत्त्वा प्रशांतकिशोरः अवदत् यत् सम्प्रति विधानसभायां दलस्य आसनानि नास्ति। इदानीं कृते तस्य दलं आत्मनिरीक्षणस्य अवधिं गत्वा निष्कर्षाधारितं भविष्यस्य रणनीतिं निर्मास्यति। जनसुराजस्य वास्तुकारः अवदत् यत् यद्यपि निर्वाचने तस्य दलम् आसनं प्राप्तुं असफलः अभवत् तथापि राज्यस्य मार्गं परिवर्तयितुं तस्य योगदानं न असफलः । सः अवदत् यत् प्रथमवारं सत्तादलं विपक्षं च जाति-धर्मात् परं शिक्षा, रोजगारः, प्रवासः इत्यादीनां विषयेषु चर्चां कुर्वन्तौ दृष्टौ। सः अवदत् यत् बिहारराजनीत्यां सर्वप्रथमं जनसुराजः एव एतान् विषयान् उत्थापितवान्।
राज्यस्य परिवर्तनस्य संकल्पं यावत् ते न पूरयन्ति तावत् पश्चात्तापस्य कोऽपि प्रश्नः नास्ति-प्रशांतकिशोरः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment

