हिमाचलम्- उच्चश्रेणीवेतनं निरस्तीकरणे कर्मचारिषु रोष:
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशसर्वकारेण उच्चश्रेणीवेतनं निरस्तं कर्तुं अधिसूचनाया: प्रसारणे कर्मचारिषु रोष: वर्तते । तत्सह राजनैतिकद्वन्द्वमपि तीव्रं जातम् । अस्मिन् विषये भाजपापक्षत: प्रबलप्रतिक्रिया दत्ता, लोकनिर्माणमन्त्री विक्रमादित्यसिंहः अपि स्वमतं प्रकटितवान् अस्ति। विक्रमादित्यसिंहः अस्मिन् विषये अन्तर्जालमाध्यमेषु उल्लेखं कृत्वा लिखितवान् यत् सः अस्मिन् विषये मुख्यमन्त्रिणा सह वार्तालापं करिष्यति इति।
तत्रैव भाजपादलस्य राज्यप्रवक्ता अजयराणा उक्तवान् यत् हिमाचलप्रदेशसर्वकारस्य एतावन्ति देयता: सन्ति यत् सर्वकारस्य रेलयानं श्वसितुं आरब्धम् अस्ति। प्रथमं ओपीएस अविचार्य कार्यान्वितम्, ततः यदा तस्मिन् अपि अनुबन्धकर्मचारिणः न्यायालयं गतवन्तः तदा सः निर्णयः संशोधितः। इदं प्रतीयते यत् काङ्ग्रेसाय सत्तां प्राप्तुं सर्वा: प्रतिज्ञा: किमपि गणनां विना एव आसन् अधुना हिमाचलप्रदेशः मध्ये एव निरुद्ध: अस्ति। अधुना हिमाचलस्य सर्वे वर्गा: वञ्चिताः इति अनुभवन्ति, यस्मात् कर्मचारीवर्गः सर्वाधिकं वञ्चितः अस्ति ।
तस्य दूरगामी परिणामाः अपि दृश्यन्ते
अजयराणा उक्तवान् यत् अधुना २०२२ तमस्य वर्षस्य जनवरी-मासस्य ३ दिनाङ्कात् आरभ्य उच्चश्रेण्याः सिविलसेवाकर्मचारिणां निरसनस्य घोषणा कृता अस्ति, यत् सर्वथा असह्यम् अस्ति। एतेन कर्मचारिणः निरुत्साहिताः भवन्ति, कर्मचारिणः अवश्यमेव तस्य विरोधं करिष्यन्ति परन्तु तस्य दूरगामी परिणामाः अपि दृश्यन्ते।
कः कर्मचारी उदरं छित्त्वा कार्यं करिष्यति ?
कः कर्मचारी अस्ति यः उदरं छित्त्वा कार्यं कर्तुम् इच्छति। सर्वकारस्य जनाः एतादृशं निर्लज्जतां प्रति अवतरन्ति, यथा तेषां एतां युक्तिं कोऽपि अवगन्तुं न शक्नोति। प्रतिदिनं स्वमित्रेभ्यः नूतनानि कारयानानि पदानि च परोक्ष्यन्ते, परन्तु जनसमूहः सर्वं जानाति।
पूर्वभाजपासर्वकारेण अधिकं वेतनपरिमाणं दत्तम् आसीत्।
सः अवदत् यत् पूर्वभाजपासर्वकारे दत्तस्य उच्चतरवेतनपरिमाणस्य निर्णयं काङ्ग्रेससर्वकारेण निवृत्तम्। २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य ६ दिनाङ्के निर्गताया; अधिसूचनानुसारं २०२२ तमस्य वर्षस्य जनवरी-मासस्य ३ दिनाङ्कात् पूर्वं नियुक्तानां ८९ श्रेणीनां विविधकर्मचारिणां नियमितकार्यकालस्य द्विवर्षस्य समाप्तेः अनन्तरं अधिकं वेतनमानं दत्तम् १० तः १५ सहस्राणां हानिः भविष्यति
वित्तविभागेन शनिवासरे अधिसूचना कृत्य एतत् लाभं समाप्तुं निर्णयः कृतः अस्ति। एतेषां कर्मचारिणां वेतनं पुनः निर्धारयितुं विभागेभ्यः निर्देशः दत्तः अस्ति। फलतः प्रत्येकं कर्मचारी प्रतिमासं १०,००० तः १५,००० यावत् आर्थिकहानिम् अनुभविष्यति।
हिमाचलम्- उच्चश्रेणीवेतनं निरस्तीकरणे कर्मचारिषु रोष:

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment