मुख्यमन्त्री लघु-लघु-वार्ताभ्य: बहिरागत्य जनेभ्य: आश्रयं दद्यात्, हिमाचलं त्रासदी-गृहं जातम् – जयरामठाकुर:
हिमसंस्कृतवार्ता: – कुल्लू:।
विपक्षस्य नेता जयरामठाकुरः उक्तवान् यत् मुख्यमन्त्री लघु-लघु-वार्ताभ्य: बहिरागत्य जनानां, प्रभावितानां च कृते आश्रय-प्रदानार्थं कार्यं कुर्यात् अस्मिन् दुःखदकाले बहवः जनाः अदृश्याः अभवन्, अनेकेषां शवा: अपि प्राप्ताः, अद्यापि बहवः अन्वेषिताः सन्ति । एतादृश्यां परिस्थितौ मुख्यमन्त्री सामाजिकमाध्यमानां विषये वदति। एतादृशे वातावरणे एतानि वस्तूनि मुख्यमन्त्रिणः अनुकूलाः न भवन्ति। जयरामठाकुरः शुक्रवासरे भूस्खलनप्रभावितस्य अखाडाबाजारस्य अन्येषां च प्रभावितक्षेत्राणां भ्रमणं कृतवान्। राज्ये अतिवृष्ट्या बहु नष्टम् इति सः अवदत्। अखाडाबाजारे जनानां निमज्जनस्य घटनां दुःखदं वर्णयन् सः अवदत् यत् अतीव वर्षाकारणात् एषा दुःखदघटना अभवत्।
कुल्लू, मनाली, चम्बा, मण्डी इत्यादीनि अन्यानि बहूनि क्षेत्राणि प्रभावितानि अभवन् । २०२३ तमे वर्षे यत् दुःखदघटना अभवत् तदनन्तरं राज्यसर्वकारेण सावधानतारूपेण या सज्जता कर्तव्या आसीत्, सा न कृता । यासु नालिकासु अधिकं विनाशः भवति तत्र कार्यं कर्तुं राज्यसर्वकारस्य दायित्वम् आसीत् । जयरामः उक्तवान् यत् मुख्यमन्त्रिणा सहितं काङ्ग्रेसजनाः केन्द्रस्य विषये वदन्ति। २०२३ तमस्य वर्षस्य दुःखदघटनायाः अनन्तरं केन्द्रेण दत्तस्य साहाय्यस्य उपयोगं राज्यसर्वकारः अपि न शक्तवान् । २०२३ तमे वर्षे जनानां केचन गृहाणि नष्टानि अधुना पुनः नष्टानि सन्ति। हिमाचलं दुःखदगृहं जातम्। सः अवदत् यत् हिमाचलम् इत्यादिषु पर्वतराज्येषु यथा दुःखदघटना भवति, तथैव अस्माभिः केन्द्रेण सह वार्तालापः कृतः यत् विस्तृतम् अध्ययनं करणीयम् इति। अस्याः दुःखदघटनायाः क्षतिपूर्तिः कर्तुं न शक्यते । दैवीयप्रकोपे प्रतिक्रियारूपेण सः अवदत् यत् ईश्वरः विश्वासस्य विषयः अस्ति तथा च वयं देवी-देवतासु विश्वासं कुर्वन्तः जनाः स्मः। देवी-देवता: क्रुद्धाः न भवेयुः यदि क्वचित् दोषो भवति तर्हि क्षमस्व। सः अवदत् यत् राज्यसर्वकारेण पुनर्स्थापनकार्यं त्वरितं कर्तव्यं येन जनाः आश्रयं प्राप्नुयुः।