हिमाचले एकवारं पुनः विनाशं कर्तुं वृष्टि: सज्जा अस्ति, अनेकेषु जनपदेषु तीव्रवर्षापातस्य नारङ्गसचेतना
वातावरणविभागेन अनेकेषां मण्डलानां कृते सचेतना अधिसूचिता, राज्यस्य जनाः सतर्काः भवन्तु इति आग्रहः कृतः
राज्ये पुनः एकवारं विनाशं कर्तुं वातावरण: सज्जः अस्ति। राज्ये अगस्तमासस्य १४ दिनाङ्कपर्यन्तं वातावरणं भयंकरं रूपं दर्शयिष्यति।जलवायुविभागेन अनेकेषु मण्डलेषु अत्यधिकवृष्टेः नारङ्गवर्णीयसचेतना अधिसूचिता अस्ति। तत्सह शेषजनपदेषु अपि पीतसचेतना भविष्यति। राज्ये अगस्तमासस्य ११ तः १४ पर्यन्तं प्रचण्डवृष्ट्या नारङ्गवर्णीयः सचेतना अधिसूचिता अस्ति ।निर्गताया: अधिसूचनाया: अन्तर्गतं राज्यस्य चम्बा, काङ्गरा, मण्डी च ११ अगस्तदिनाङ्के अतीव प्रचण्डवृष्टिः भविष्यति।राज्यस्य एतेषु त्रयेषु मण्डलेषु १२ अगस्तदिनाङ्के अत्यधिकवृष्टेः अपि सचेतना अधिसूचिता अस्ति। अगस्तस्य १३ दिनाङ्के… काङ्गरा, मण्डी, सिरमौर इत्यत्र वातावरणम् विनाशं करिष्यति, अगस्तमासस्य १४ दिनाङ्के सिरमौर, शिमला, मण्डी, कुल्लू, काङ्गरा च नगरेषु वृष्टेः सचेतना अधिसूचिता अस्ति। अस्मिन् काले किन्नौरं, लहौल-स्पिटी च विहाय अवशिष्टेषु मण्डलेषु प्रचण्डवृष्टे: अधिसूचना अस्ति । राज्यस्य अधिकांशस्थानेषु रविवासरे वातावणेन दुर्गतिः एव अभवत् । प्रातःकाले पर्वतसहितेषु समतलक्षेत्रेषु अनेकेषु स्थानेषु लघुसूर्यप्रकाशः अपि प्रकाशते स्म, परन्तु दिवसस्य प्रगतेः क्रमेण आकाशः मेघयुक्तः भवितुं आरब्धः, नीहारः च सङ्गृहीतुं आरब्धवान् पर्वतस्य केषुचित् स्थानेषु दिवा लघुवृष्टिः अपि ज्ञाता अस्ति । राज्यस्य कुल्लू, मण्डी, सिरमौर, काङ्गडा, चम्बा इत्यादिषु अनेकस्थानेषु लघुवृष्टिः ज्ञाता अस्ति ।