बाक्सा जनपदे थमना-वीणापाणि-उच्चविद्यालये संस्कृतदिवसस्य उद्यापनम्
हिमसंस्कृतवार्ता, नयनज्योतिशर्मा, थमना
असमप्रदेशस्य बाक्साजनपदस्य थमना-वीणापाणि-उच्चमाध्यमिकविद्यालयः, थमनायां संस्कृतभारती, बाक्साजिला, थमना-आञ्चलिक-डिग्री-कलेज्, थमना-वीणापाणि-उच्चविद्यालस्य च सहयोगेन 10 अगष्ट, 2025 दिनाङ्के रविवासरे संस्कृतदिवसोद्यापनकार्यक्रमस्य समुद्यापनम् अभवत्। कार्यक्रमेऽस्मिन् थमनाञ्चलस्य विभिन्नेभ्यः स्थानेभ्यः विद्यालयेभ्यः च छात्राः सामाकाः समागताः । समागताः छात्राः संस्कृतगीतनृत्यादिभिः कार्यक्रमं विशेषरूपेन शोभनं कृतवन्तः।
संस्कृतदिवसोद्यापनकार्यक्रमेन सह एका गीताश्लोकप्रतियोगितायाः अपि समायोजिनम् अभवत्। तत्र षष्ठीकक्षातः विश्वविद्यालयपर्यन्तं छात्राः अंशग्रहणं कृतवन्तः। पुरस्कारार्थिन् छात्रान् प्रमाणपत्रपदानम् अभवत् ।अनेन अंशग्रहणकर्तॄणां कृतेऽपि प्रोत्साहपूर्वकं पुरस्कारं प्रदत्तम्।
समापनसभायां थमना-सङ्गीत-महाविद्यालयस्य अध्यक्षः श्रीमान् देवानन्दभडाली सभाध्यक्षः, थमना-आञ्चलिक-डिग्री-कलेज् इत्यस्य संस्कृतविभागस्य विभागाध्यक्षा श्रीमती रूक्मिनीदासः मुख्यवक्तृरूपेन तथा च गारामदेउ उच्च विद्यालयस्य संस्कृतशिक्षिका श्रीमती रीणादासः मुख्यातिथिरूपेण समुपस्थिताः आसन्।
कार्यक्रमस्यास्य उद्योक्तारूपेन व्यवस्थायां थमना-वीणापाणि-उच्चविद्यालयस्य संस्कृतशिक्षकः श्रीमान् नयनज्योतिशर्मना विशेषरूपेन दायित्वं स्वीकृतम्। कार्यक्रमे सहयोगीरूपेन संस्कृतभारत्याः कार्यकर्ता श्रीप्राञ्जलशर्मा श्री चन्दनशर्मा च उपस्थितमास्ताम्।
कार्यक्रमस्यान्ते थमना-वीणापाणि-उच्चविद्यालयस्य प्रधानशिक्षकः समुपस्थितान् छात्रान् उद्दिश्य संस्कृतस्य महिमावन्दनं कृत्वा सर्वान् प्रोत्साहितवान्।