हिमाचलवार्ताः-अन्ताराष्ट्रीय: मिञ्जरमेला समाप्त:, हिमाचले अवरुद्धाः मार्गाः
हिमसंस्कृतवार्ता: – चम्बा। अष्टदिवसीयः ऐतिहासिकः अन्ताराष्ट्रीयः मिञ्जरमेला रविवासरे मिञ्जरस्य रावीनद्याः विसर्जनस्य संस्कारेण समाप्तः। मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: उदग्रविमानानम् प्रतिकूलर्तौ: कारणात् चम्बानगरं गन्तुं न शक्तवान्, अतः विधानसभायाः अध्यक्षः कुलदीपसिंहपठानिया इत्यनेन रावीनद्याः मिञ्जरस्य विसर्जनस्य संस्कारः कृतः।
ततः पूर्वं मिञ्जरमेलासमापनस्य अवसरे अखण्डचण्डीप्रासादात् भव्या शोभायात्रा निर्गता। शोभायात्राया: नेतृत्वं विधानसभाध्यक्ष: कुलदीपसिंह: पठानिया अकरोत्। अखण्डचण्डीप्रासादतः आरब्धाया: शोभायात्रायाः नेतृत्वं नगरस्य मुख्यदेवता भगवान् रघुवीरः कृतवान् । रघुवीरस्य अतिरिक्तं स्थानीयदेवताः अपि शोभायात्रायां भागं गृहीतवन्तः । एतदतिरिक्तं पुलिस-गृहरक्षकसेनिकानां दलानि अपि उपस्थिताः आसन् । शोभायात्रा मञ्जरीउद्यानं प्राप्ते लोकगायकाः पारम्परिकं कुञ्जरीमल्हारं गायन्ति स्म । तदनन्तरं पानवितरणस्य, इत्रप्रलेपनस्य च संस्कारानन्तरं विधानसभाध्यक्ष: मन्त्रोच्चारणस्य मध्ये रावीनद्यां नारिकेलं मिञ्जरं च प्लवमानं सुखसमृद्धिं प्रार्थितवान् । शोभायात्रां द्रष्टुं सहस्राणि जनाः समागताः आसन् । उल्लेखनीयं यत् मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: द्विदिवसीयस्य चम्बा-भ्रमणस्य कार्यक्रमः शुक्रवासरे सायंकाले चिन्हित: आसीत्। अस्य अन्तर्गतं मुख्यमन्त्री रविवासरे अपराह्णे उदग्रविमानानेन चम्बानगरं गन्तुं युक्तः आसीत्, यत्र मिञ्जारमेलासमापनस्य अवसरे बहिः नेतुम् शोभायात्रायाः नेतृत्वं मुख्यमन्त्रिणा कर्तव्यम् आसीत्।तेन सह मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खूना रात्रौ मेलायाः अन्तिमायां सांस्कृतिकसन्ध्यायां भागं ग्रहीतव्यमासीत् । एतदतिरिक्तं सोमवासरे मिञ्जरमेला पुरस्कारवितरणसमारोहस्य अध्यक्षतां कृत्वा मुख्यमन्त्रिणा कोटि-कोटिरूप्यकाणां विविधविकासपरियोजनानां आधारशिलास्थापनं उद्घाटनं च कर्तव्यम् आसीत्। मुख्यमन्त्रिणा अपराह्णे चम्बातः प्रत्यागन्तव्यम् आसीत् । मुख्यमन्त्रिण: भ्रमणस्य विषये रविवासरस्य प्रातःकालादेव प्रशासनिककर्मचारिणः सजगा: आसन्। परिधिगृहे काङ्ग्रेसनेतृणां कार्यकर्तृणां च जनसमूहः अपराह्णपर्यन्तं मुख्यमन्त्रिण: चम्बा-नगरं प्राप्तुं प्रतीक्षां कुर्वन् आसीत्, परन्तु तदन्तरे मुख्यमन्त्री सुक्खुः चम्बा-भ्रमणं प्रतिकूलर्तौ न शक्तम् इति सूचना प्राप्ता । यदा मुख्यमन्त्री चम्बानगरं न प्राप्तवान् तदा विधानसभाध्यक्ष: मेलासमापनविधिः अकरोत् ।
मन्त्री जगतसिंहनेगी एचपीएमसी संयंत्रस्य निरीक्षणं कृतवान्, परवाणुं प्राप्य एतान् निर्देशान् दत्तवान्
हिमसंस्कृतवार्ता: – सोलनम्। हिमाचलप्रदेशस्य राजस्व, वानिकी, जनजातीयविकासमन्त्री जगतसिंहनेगी रविवासरे परवाणुनगरं गत्वा अत्र स्थितस्य एचपीएमसी खाद्यप्रसंस्करणसंयंत्रस्य निरीक्षणं कृतवान्। अस्मिन् काले सः उद्यानक्षेत्रं जीविकाया: आर्थिकस्थिरतायाः च दृढाधारं कर्तुं सर्वकारस्य प्रतिबद्धतां पुनः अवदत्। मन्त्रिण: निरीक्षणसमये सहायकायुक्ता परवाणू प्रोटोकॉल शैफाली शर्मा, नायब तहसीलदार कसौली जगपालसिंह, एचपीएमसी एटीओ अंकिता सूद सहित केचन् विभागाधिकारिणः संयंत्रकर्मचारिणः च उपस्थिताः आसन्। निरीक्षणकाले राज्यराजस्वमन्त्री एचपीएमसी-संयंत्रस्य निरीक्षणं कृत्वा संयंत्रे स्थापितानां यन्त्राणां, शीतभण्डारणस्य, प्रसंस्करण-एककानां च समीक्षां कृतवान् ।
सः फलरसः, स्क्वैशः, जाम, अवलेह:, फलमद्यः इत्यादीनां उत्पादानाम् गुणवत्तायाः विषये सन्तुष्टिं प्रकटितवान्, तेषां उत्पादनं अधिकं परिष्कर्तुं निर्देशं च दत्तवान् मन्त्रिणः भ्रमणस्य विषये एचपीएमसी-प्रबन्धनाय समये एव कोऽपि आधिकारिकसूचना न दत्ता, यस्मात् कारणात् न वरिष्ठाः अधिकारिणः स्थले एव उपस्थिताः आसन्, न च संयंत्रे अपेक्षितव्यवस्थाः दृष्टाः। एतादृशे सति एषः प्रश्नः उत्थापयितुं स्वाभाविकः यत् यदा डीपीआरओ विभागेन भ्रमणकार्यक्रमः समये एव प्रकाशितः आसीत् तदा सम्बन्धिताधिकारिणां कृते सूचना किमर्थं न प्राप्ता। एषा त्रुटिः प्रमादस्य प्रकरणम् अस्ति, यस्याः अन्वेषणं करणीयम् । अधुना कस्मिन् स्तरे एषा त्रुटिः अभवत्, तस्य विषये विभागीय-मस्तिष्क-विमर्शः, अन्वेषणं च आवश्यकम् अस्ति ।
उद्यानक्षेत्रे बृहत् निवेशस्य घोषणा सर्वकारेण कृता अस्ति
निरीक्षणकाले उद्यानमन्त्री उक्तवान् यत् राज्यसर्वकारः उद्यानक्षेत्रं जीविकाया: आर्थिकस्थिरतायाः च आधारं कर्तुं कार्यं कुर्वन् अस्ति। सः सूचितवान् यत् राज्ये किसान-उद्यम-नवाचार-केन्द्रं, डिजिटल-एग्रीटेक्-सेवाः च प्रचारिताः सन्ति, येषु पञ्चकोटिरूप्यकाणि व्यय्यन्ते। एतदतिरिक्तं एचपी शिवा परियोजनायाः अन्तर्गतं २०२५-२६ वर्षपर्यन्तं १०० कोटिरूप्यकाणां व्ययेन नूतनानां फलानां विकासः भविष्यति । अपि च उष्णकटिबंधीयफलानां संवर्धनार्थं ४८ सूक्ष्मसिञ्चनयोजनाः प्रचलन्ति, येन प्रायः ५००० कृषकपरिवाराः लाभान्विताः भविष्यन्ति। अस्यां योजनायां २०० कोटिरूप्यकाणां राशिः अनुमोदिता अस्ति ।
परियोजना: निरस्ती न कर्तव्या:, सर्वकार: अनापत्तिः प्रमाणपत्रं दास्येत्
विद्युतोत्पादकाः राज्यसर्वकाराय उत्तरं प्रेषितवन्तः, १९४ परियोजना: निरस्तीकर्तुं निर्णयः कृतः अस्ति
हिमसंस्कृतवार्ता: – शिमला। वर्षाणां पूर्वं हिमाचलप्रदेशे आवंटितानां विद्युत्परियोजनानां अकार्यकारणात् निरस्तीकरणस्य निर्णये सर्वकाराद् तस्य पुनर्विचारार्थं अनुरोधः कृतः अस्ति। सूचनानुसारं अधिकांशः परियोजनानिर्मातारः सर्वकाराय उत्तरं प्रेषितवन्तः, तेषां परियोजनाः निरस्ता: न भवेयुः इति आग्रहं कृतवन्तः। तेषां उक्तं यत् एनओसी-अप्राप्तेः कारणात् ते परियोजनासु निर्माणं कर्तुं न शक्तवन्तः, परन्तु ते निर्माणं कर्तुम् इच्छन्ति। अतः एतासां परियोजनानां निरस्तीकरणस्य स्थाने सर्वकारेण एनओसी दातव्यम्। सूत्रानुसारं मुख्यमन्त्रिणः निर्देशानुसारं अगस्तमासस्य ५ दिनाङ्कपर्यन्तं तेभ्यः उत्तरं याचितम् अस्ति, तेभ्यः सर्वेभ्यः उत्तरं प्राप्य अस्मिन् विषये सर्वकारः अग्रे निर्णयं करिष्यति। एतेभ्यः परियोजनानिर्मातृभ्यः यत् उत्तरम् आगतं तस्मिन् तेषां समस्याः सर्वकारस्य सम्मुखे स्थापिताः इति कथ्यते। अस्मिन् तेषां स्पष्टतया उक्तं यत् ते परियोजनायाः निर्माणं कर्तुम् इच्छन्ति, परन्तु तेषां कृते समयेन एनओसी न प्राप्यते। अस्मिन् एकतः वनपर्यावरणमन्त्रालयः अनेका: बाधा: सृजति, अनेकेषु स्थानेषु ग्रामपञ्चायतानां अनुमोदनं न प्राप्तम्। एतादृशाः प्रकरणाः अपि पूर्वं मुख्यमन्त्रिणः समक्षं स्थापिताः सन्ति, परन्तु सर्वकारेण अस्मिन् विषये महत् निर्णयः करणीयः।
अवधेयं वर्तते यत् मन्त्रिमण्डलेन पूर्वमेव समग्रविषये चर्चा कृता अस्ति अतः पूर्वं परियोजनाप्रबन्धकानां उत्तरं प्राप्तम्। परन्तु अत्रान्तरे १९४ परियोजनानां आवंटनं निरस्ती-कर्तव्यमिति मन्त्रिमण्डलेन निर्णयः कृतः । अत्रान्तरे परियोजनाप्रबन्धकानां अपि उत्तरं प्राप्तम्, येषां सूचनाः दत्ताः आसन्। अधुना तेषां उत्तरस्य आधारेण अग्रे किं कर्तव्यमिति सर्वकारेण निर्णयः कर्तव्यः अस्ति। अधुना अगस्तमासस्य ५ दिनाङ्कपर्यन्तं सर्वेषां उत्तरं प्राप्यते, तदनन्तरं पुनः मुख्यमन्त्रिणः समीपं विषयः आनयिष्यते। हिमाचलप्रदेशे विद्युत्परियोजनायै एनओसी प्राप्तुं तावत् सुलभं न भवति। अत्र वनभूमिं प्राप्तुं एफसीए-संस्थायाः अनुमतिः ग्रहीतव्या भवति, यत् केन्द्रीयवनपर्यावरणमन्त्रालयः समये न ददाति । अत्र प्रयुक्तायाः वनभूमितः द्विगुणभूमौ वृक्षाः रोपनीयाः भवन्ति ।
एताः परियोजनाः निरस्ता: भविष्यन्ति
अत्र यासु परियोजनासु निरस्तीकरणं प्रार्थितं तासु १७२ लघुपरियोजना: सन्ति, ये पञ्चमेगावाट् अथवा तस्मात् न्यूनतराः परियोजनाः सन्ति । हिम-ऊर्जा इत्यनेन एताः परियोजनाः आवंटिताः, यदा तु २२ बृहत् परियोजनाः सन्ति, ये २५ मेगावाट् वा अधिकस्य सन्ति, येषां आरम्भः अद्यापि न कृतः ।
HP WEATHER – पञ्चाघाटीस्थाने विलम्बितरात्रौ बृहत्भूस्खलनं, मेहली शोघी उपमार्ग: अवरुद्ध:; मज्याठे अपि मार्गः अवरुद्धः
हिमसंस्कृतवार्ता: – शिमला। रविवासरे राजधान्याः शिमलाया: पन्थाघाटीस्थाने प्रचण्डं भूस्खलनम् अभवत् । रात्रौ ९:०० वादनस्य समीपे पर्वतस्य दारणं जातम्, तस्य मलिनमवशेषः अधः पार्श्वे मेहली शोघी उपमार्गं प्राप्तवान् । अस्य कारणात् मार्गः यातायातस्य कृते निरुद्धः अभवत् ।स्थानीयजनानाम् अनुसारं पर्वतस्य दारणात् मार्गपार्श्वे निर्मितानाम् आपणानाम् अन्त: अपि शिलाः प्रविष्टाः । दिष्ट्या तत्र क्षतिः नासीत् । भूस्खलनस्य किञ्चित्कालपूर्वं जनाः अत्र मार्गपार्श्वे निरुद्धानि वाहनानि अपसारितवन्तः आसन् । पन्थाघटीनिवासी पूर्वमहापोर: च राकेशशर्मा इत्ययं स्थलं प्राप्तवान् इति उक्तवान् यत् मेहली शोघी उपमार्गे, पासपोर्टकार्यालयस्य अधः एव अयं प्रचण्डं भूस्खलनम् अभवत्।सेबऋतो: कृते अस्मिन् मार्गे ट्रकयानानि अपि गच्छन्ति । मार्गस्य निरुद्धत्वात् एतत् आन्दोलनम् अपि स्थगितम् अभवत् । अत्र रात्रौ विलम्बेन सम्मर्द: अपि आसीत् । सूचनां प्राप्य प्रशासनदलानि रात्रौ विलम्बेन स्थानं प्राप्तवन्तः। अद्यापि तस्मिन् स्थाने अधिकभूस्खलनस्य संकट: वर्तते । अत एव सोमवासरे प्रातःकाले मार्गपुनर्स्थापनकार्यं प्रारभ्यते।
मज्याठे अपि भूस्खलनेन मार्गः निरुद्ध:
नगरस्य मज्याठस्य शिवनगरक्षेत्रे विलम्बेन रात्रौ भूस्खलनेन मार्गः निरुद्ध: अभवत्। अत्र एकं गृहमपि संकटग्रस्तम् अस्ति। पूर्वपार्षदः दिवाकरदेवशर्मा अवदत् यत् एतद् भूस्खलनं शिवनगरे विलम्बेन रात्रौ अभवत्।