HP Cabinet Meeting – हिमाचलस्य इतिहासे प्रथमवारं क्रमशः ४ दिनानियावत् मन्त्रिमण्डलस्य गोष्ठी, सर्वकारः अनेकान् महत्त्वपूर्णान् निर्णयान् कर्तुं शक्नोति
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशस्य इतिहासे प्रथमवारं चतुर्दिवसीया मन्त्रिमण्डलस्य गोष्ठी भविष्यति, या मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: अध्यक्षतायां २८ जुलैतः आरभ्य ३१ जुलैपर्यन्तं भविष्यति, सभायाः अवधिः २ घण्टाः (मध्याह्न १२ तः अपराह्ण २ वादनपर्यन्तं) भविष्यति। एतेषु महत्त्वपूर्णेषु समागमेषु बहवः महत्त्वपूर्णाः निर्णयाः चर्चां कृत्वा अनुमोदनं कर्तुं शक्नुवन्ति। चतुर्दिवसीयमन्त्रिमण्डलसभायाः विषये संयुक्तसचिवेन (महाप्रशासनेन) अधिसूचना कृता अस्ति।
अवधेयं वर्तते यत् अस्मिन् मानसूनर्तौ हिमाचलप्रदेशे मेघविस्फोटः, आकस्मिकजलप्रलयः, प्रचण्डवृष्टिः चेत्येतै: कारणै: महाविनाशः अभवत् । अस्मिन् प्राकृतिकविपदि प्राणानां, सम्पत्तीनां च महती हानिः अभवत् । सर्वकारीय-विवरणानाम् अनुसारं प्रायः ४२५ गृहाणि पूर्णतया भूमौ ध्वस्तानि सन्ति, प्रायः ८०० गृहेषु आंशिकक्षतिः अभवत् । विशेषतः सिराजविधानसभाक्षेत्रे ३० प्रतिशताधिकाः परिवाराः अस्याः आपद: कारणेन केनचित् प्रकारेण वा प्रभाविताः अभवन् । अनेकेषां जनानां गृहाणि नष्टानि, कृषकाणां, फलोद्यानानां च क्षेत्राणि, सेब-उद्यानानि च प्रक्षालितानि, अपि च बहुसंख्याकाः गृहपशवः अपि जलप्रलयेन प्रभाविताः अभवन् ।
मुख्यमन्त्री सुक्खुः सिराजविधानसभाक्षेत्रस्य भ्रमणकाले आपदापीडितानां जनानां कृते विशेषसंकुलस्य आश्वासनं दत्तवान् आसीत्। अपेक्षा अस्ति यत् अस्यां मन्त्रिमण्डलसभायां सर्वकारः आर्थिकसहायतायाः घोषणां कर्तुं शक्नोति, एतत् प्रतिज्ञां पूरयति। येषां परिवाराणां गृहाणि पूर्णतया नष्टानि सन्ति तेषां कृते प्रतिपरिवारं ७ लक्षरूप्यकाणि यावत् सर्वकारेण अनुमोदनं कर्तुं शक्यते इति संभावना वर्तते। तथैव आंशिकक्षतिग्रस्तगृहस्वामिभ्यः अपि आर्थिकसाहाय्यं प्रदत्तं भविष्यति, येषां पशवः क्षेत्राणि च प्रक्षालितानि सन्ति। अस्मिन् विनाशकारी-मानसून-काले सर्वं नष्टानां सहस्राणां परिवारानां कृते एतत् संकुलं महदाश्रयं सिद्धं भविष्यति |
मन्त्रिमण्डलसभायां अन्य: बृहत् विषयः नगरनिर्वाचनानां आरक्षणसूच्या सह सम्बद्धः अस्ति। राज्यस्य सर्वेषु ७३ नगरपरिषद्-संस्थासु आरक्षणतालिकां कार्यान्वितुं राज्यनिर्वाचन-आयोगेन पूर्वमेव निर्देशाः कृताः आसन्। परन्तु अन्तिमे क्षणे निर्वाचन-आयोगाय पत्रं लिखित्वा अस्मिन् विषये अन्तिमनिर्णयः मन्त्रिमण्डलसभायां भविष्यति इति सर्वकारेण सूचितम्। एतादृश्यां परिस्थितौ आगामिषु नगरनिकायनिर्वाचने कस्य वर्गस्य कस्य आसनं प्राप्स्यति इति विषये ३१ जुलैपर्यन्तं स्थितिः स्पष्टा भविष्यति इति विश्वासः अस्ति।
मण्डीमध्यस्थयोजनायाः (MIS) अन्तर्गतं फलानां विशेषतः सेबस्य क्रयमूल्यं ०.५० नाणकं प्रतिकिलोग्रामं वर्धयितुं प्रस्तावः अपि सभायां गृहीतुं शक्यते। एतादृशे सति अधुना एतत् क्रयमूल्यं प्रतिकिलोग्रामं १३ रुप्यकाणि भविष्यति। एतदतिरिक्तं टीसीपी-नियमस्य संशोधनस्य प्रस्तावः अपि सभायां ग्रहीतुं शक्यते ।
मन्त्रिमण्डलस्य सभायां नूतन-सेवा-प्रशिक्षुनीतिविषये चर्चायाः सम्भावना वर्तते। अस्याः सद्यः एव कार्यान्वितायाः नीतेः अन्तर्गतं राज्ये सर्वत्र युनां मध्ये आक्रोशः दृष्टः अस्ति तथा च विपक्षेण अपि सर्वकारस्य विश्वासघाती-योजना इति उक्तम्। तस्मिन् एव काले सेवाप्रशिक्षुनीतौ (Job Trainee Policy) इत्यस्मिन् २ वर्षेभ्यः अनन्तरं कर्मचारिणां नियमितीकरणं भविष्यति इति सर्वकारेण स्पष्टीकृतम्। अधुना द्रष्टव्यं यत् एषः विषयः सभायां चर्चायै समाविष्टः अस्ति वा न वा।