HP NEWS – भवननिर्माणार्थं भूवैज्ञानिकं संरचनानिर्माणप्रतिवेदनं च अनिवार्यं, सर्वकारेण निर्णयः कृतः
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशस्य नगरीयक्षेत्रेषु भवननिर्माणार्थं भूवैज्ञानिकं संरचनानिर्माणप्रतिवेदनं च अधुना अनिवार्यं भविष्यति। शिमला, कुल्लू:, धर्मशाला, ऊना, किन्नौर:, मण्डी, सोलनम्, नाहान:, चम्बा नगरे विकासयोजना निर्मिता भवति। तस्या: संरचनायाः परिकल्पना, अभियंतु: प्रतिवेदनं च आवश्यकम् । सर्वकारीयभवनेषु एतत् प्रतिवेदनम् अनिवार्यं कृतम् अस्ति । अस्य अन्तर्गतं भवनानि निर्मास्यन्ते । अधुना नगरक्षेत्रेषु अपि एषा योजना कार्यान्विता भवति। हिमाचले प्राकृतिकविपद: कारणेन सर्वकारीयनिजीभवनानि क्षतिग्रस्तानि भवन्ति। सचिवालये केन्द्रीयदलस्य हिमाचलस्य च अधिकारिणां मध्ये आयोजितायां सभायां अपि अस्य विषयस्य चर्चा कृता अस्ति।
२०१८ तमात् वर्षात् राज्ये प्राकृतिकापदा विनाशं कुर्वन्ती अस्ति। प्रतिवर्षं दर्जनशः गृहाणि पतन्ति। राज्ये विशेषतः पर्वतीयक्षेत्रेषु महती प्राणहानिः सम्पत्तिः च भवति । अस्य कारणात् टीसीपी विभागः एतां योजनां कार्यान्वयति । हिमाचलस्य प्राकृतिक- आपदि यानि गृहाणि पतितानि अथवा क्षतिग्रस्तानि सन्ति तेषां मुख्यकारणं संरचनात्मकं परिकल्पनं न तु अभियंततॄणां परामर्शः इति कथ्यते। शिमला योजनाक्षेत्रे त्रिपञ्चतलीय भवनानि निर्मातुं अनुमतिः दत्ता अस्ति। यत्र पञ्चमीटर् व्यासस्य मार्गः अस्ति तत्र जनाः पञ्चतलपर्यन्तं भवनानि निर्मातुं शक्नुवन्ति । यत्र मार्गस्य सुविधा नास्ति तत्र द्विस्तरीयभवनानि, अट्टालिका: च निर्मातुं शक्यन्ते ।
नगरनियोजनमन्त्री राजेश: धर्माणी विकासयोजनायां एषः नियमः कार्यान्वितः इति उक्तवान्। सर्वकारीयभवनेषु अस्य कार्यान्वयनम् अभवत् । अधुना हिमाचलप्रदेशे नालिकानां, उपनदीनां च तटतः सम्यक् दूरं भवनानि निर्मातव्यानि भविष्यन्ति। उपनदीभ्य: नदीभ्यः च ७ मीटरमितं स्थानं त्यक्त्वा नालिकेभ्यः च ५ मीटरमितं स्थानं त्यक्त्वा एव भवननिर्माणस्य अनुमतिः दीयते, । पूर्वं नालिकाभ्यः ३ मीटर् दूरे, उपनदीभ्य:, नदीभ्यः च ५ मीटर् दूरे भवनानि निर्मितानि आसन् ।