राष्ट्रीयवार्ताः।। भारतीय-नौसैन्यबलेन स्वदेशे निर्मितस्य ‘निस्तार’ उपकरणस्य नौसैन्यबले समावेशः कृतः
हिमसंस्कृतवार्ता: – विशाखापत्तनम-मध्ये समायोजिते एकस्मिन् उपकरण-समावेश-समारोहे, रक्षा-राज्य-मन्त्री सञ्जय सेठः डाइविंग सपोर्ट वेसल्स, इत्याख्यस्य स्वदेशे निर्मितस्य ‘निस्तार’ उपकरणस्य नौसैन्यबले समावेशम् अकरोत् । एतस्मिन् समारोहे नौ-सेना प्रमुखेन् एडमिरल दिनेश के. त्रिपाठिना, अन्यैः वरिष्ठैः गणमान्यैः च साकं रक्षा-राज्य-मन्त्री संजय सेठः अपि सम्मिलितः आसीत्।
प्रवर्तन-निदेशालयेन सी.आर.पी.एफ.-भटैः सह भूपेश-बघेलस्य निवासस्थाने सहसान्वेषणम् कृतम्
हिमसंस्कृतवार्ता: – प्रवर्तन-निदेशालयस्य एकेन दलेन छत्तीसगढस्य भिलाईनगरे पूर्वमुख्यमन्त्रिणः भूपेश बघेलस्य निवासस्थाने सहसान्वेषणम् कृतम् । ईडी-अधिकारिणः सी.आर.पी.एफ.-भटैः सह सहसान्वेषणाय बघेलस्य निवासस्थानं प्राप्तवन्तः। अत्रान्तरे ईडी इत्यनेन भूपेशबघेलस्य पुत्रः चैतन्य-बघेलः निगडीकृतः अस्ति। तदनन्तरं चैतन्यबघेलेन सह भिलाईतः रायपुरं प्रति ईडी-दलं प्रस्थानम् अकरोत् ।
भारतस्य ५६ तमस्य अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य संचालनसमितेः प्रथमा सभा
हिमसंस्कृतवार्ता: – डॉ नरेन्द्रराणा सिरमौर: ।भारतस्य ५६ तमस्य अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य संचालनसमितेः प्रथमा सभा एन.एफ.डीसी मुख्यालये मुम्बईनगरे अभवत्। केन्द्रीयसूचनाप्रसारणमन्त्री अश्विनीवैष्णवस्य अध्यक्षतायां आयोजितायां सभायां सूचनाप्रसारणमन्त्रालयस्य सचिवः संजयजाजुः, चलच्चित्रमहोत्सवस्य निदेशकः शेखरकपुरः इत्यादयः उद्योगस्य अन्ये प्रख्यातव्यक्तयः च उपस्थिताः आसन्। अस्मिन् सत्रे भारतस्य अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य-२०२५ इत्यस्य रणनीतिकनियोजने केन्द्रितः आसीत्, यस्मिन् चलच्चित्रमहोत्सवस्य समावेशीत्वं, वैश्विकस्थानं, जनसहभागिता च वर्धयितुम् उद्दिश्य कार्यक्रमनिर्माणं, प्रसारणं, प्रतिभासङ्गतिः, नवीनपरिकल्पनायाः विषये विस्तरेण चर्चा कृता । अवधेयमस्ति यत् भारतस्य अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवः २०२५ तमस्य वर्षस्य नवम्बरमासस्य २० दिनाङ्कात् २८ दिनाङ्कपर्यन्तं गोवानगरे भवितुं निश्चितः अस्ति । समितिः भारतस्य वैश्विकसृजनात्मककेन्द्रत्वेन स्थितिं सुदृढं कर्तुं उद्दिश्य चलचित्र-विपणिः इत्यस्य नामकरणं परिवर्त्य “वेव्स-चलच्चित्र-बाजार” इति अपि अनुमोदितवती । अस्मिन् वर्षे संचालनसमितेः सदस्यानां संख्या १६ तः ३१ यावत् वर्धिता अस्ति, यत्र अनुपमखेर्, गुनीतमोङ्गा, सुहासिनीमणिरत्नम्, प्रसूनजोशी इत्यादयः प्रसिद्धाः जनाः सन्ति ।
प्रधानमन्त्रिणा श्रीमोदिना बिहारस्य मोतिहारी क्षेत्रे द्वि-शताधिक-सप्त-सहस्र-कोटिक-रूप्यकतोऽपि अधिकमूल्य-युतानां नैकासां विकास-परियोजनानां कृतं लोकार्पणम्
हिमसंस्कृतवार्ता: – प्रधानमन्त्री श्रीनरेन्द्रमोदी बिहारस्य मोतिहारी क्षेत्रे द्वि-शताधिक-सप्त-सहस्र-कोटिक-रूप्यकतोऽपि अधिकमूल्य-युतानां नैकासां विकास-परियोजनानां लोकार्पणं शिलान्यासं च कृतवान् । इमाः परियोजनाः रेल, राजमार्गः, ग्रामीण-विकासः, मत्स्यपालनम्, वैद्युतिक-प्रविधिः, सूचना-प्रौद्योगिकी चेति भूरि क्षेत्रैः आबद्धाः सन्ति। एतस्मिन् अवसरे उपस्थितान् जनान् सम्बोधयन्, श्रीमोदी प्रावोचत् यत् पूर्वीय-भारतस्य विकासार्थं बिहारस्य विकासः आवश्यकः अस्ति। अमुना प्रोक्तं यत् अद्यत्वे बिहारे तीव्रगत्या विकासः जायते यतोहि केन्द्र-सर्वकारः, राज्य-सर्वकारश्च मिलित्वा राज्योन्नतये कार्यं कुर्वन्तौ वर्तेते। प्रधानमन्त्री उक्तवान् यत् यू.पी.ए. सर्वकारस्य दश-वर्षाणाम् कार्यकाले बिहाराय केवलम् प्रायशः पादोनद्वि-लक्ष-कोटिकानि रुप्याकाणि एव वितरितानि । असौ न्यगदत् यत् विगत-दश-वर्षेषु एन.डी.ए. सर्वकारेण बिहारस्य विकासाय यू.पी.ए. शासनादपि अधिकः धनराशिः आवण्टितः अस्ति। प्रधानमन्त्री मोदी अवोचत् यत् केन्द्रं देशे युव-जनेभ्यः आजीविका-प्रदानार्थम् एक-लक्ष-कोटिकानि रुप्याकाणि व्ययीकरिष्यति। प्रधानमन्त्री मोदी अग्रे अवदत् यत् विगत-कतिपय-वर्षेषु बिहारस्य युवकेभ्यः राज्ये एव जीविकायाः अधिकाधिकान् अवसरान् उपपादयितुं भृशं कार्यम् आचरितम् अस्ति। श्रीमोदी उक्तवान् यत् राजद-कांग्रेस-दलानां शासने निर्धनानां पक्व-गृह-निर्माणम् असम्भवम् आसीत् । अमुना सविशेषं वर्णितं यत् विगतैकादश-वर्षेषु प्रधानमन्त्रि-आवास योजनायाः अन्तर्गतं निर्धनेभ्यः चतुष्कोटितोऽप्यधिकानि गृहाणि निर्मितानि सन्ति, तेषु षष्टि-लक्ष-मितानि गृहाणि बिहारे एव निर्मितानि आसन्। प्रधानमन्त्रिणा नैकाः रेल-परियोजनाः अपि राष्ट्राय समर्पिताः। श्री-मोदिना क्षेत्रे सम्पर्कं सुष्ठुतरं विधातुं राजेन्द्र-नगर-टर्मिनल पटना-तः नवदहली पर्यन्तं, बापूधाम मोतिहारी-तः दिल्लीं यावत्, दरभंगा-तः लखनऊ-नगरं यावत्, मालदा टाउन-तः लखनऊ-नगर-पर्यन्तं चतुर्णा नूतनानाम् अमृत-भारत-रेल-यानानां प्रचलनार्थमपि हरित-ध्वज-प्रदर्शनपूर्वकं अनुमतिः प्रदत्ता।
पश्चिमबङ्गस्य दुर्गापुरे अपि पञ्च-सहस्र-कोटिरूप्यकाणां विकास-परियोजनाः लोकार्पण-पूर्वकं राष्ट्राय समर्पिताः
हिमसंस्कृतवार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना पश्चिमबङ्गस्य दुर्गापुरे पञ्च-सहस्र-कोटिरुप्यकाणां नैकासां विकास-परियोजनानां आधारशिलास्थापनं, उद्घाटनं, राष्ट्राय समर्पणञ्च कृतम्। तत्र सभां सम्बोधयता प्रधानमन्त्रिणा उक्तं यत् एताः परियोजनाः प्रमुखतया क्षेत्रेषु जनसम्पर्कं सम्वर्धयिष्यन्ति, वातीन्धनाधारित-परिवहनेभ्यः प्रोत्साहनं प्रदास्यन्ति, वातीन्धनाधारित-अर्थव्यवस्थायाः समर्थनं च करिष्यन्ति। एतैः उपक्रमैः अस्य लौहसार-नगरस्य परिचयः अधिकः सुदृढः भविष्यति इत्यपि सः अवदत् । सः उक्ततवान् यत् पश्चिमबङ्गराज्यं देशस्य तेषु राज्येषु अन्यतमम् अस्ति यत्र वन्देभारतस्य रेलयानानि महत्यां संख्यायां प्रचलन्ति। श्रीमोदी अवदत् यत् दुर्गापुरं न केवलं लौहसार-नगरम् अपितु भारतस्य कार्यबलस्य प्रमुख-केन्द्रम् अपि अस्ति तथा च एषा नगरी देशस्य विकासे महतीं भूमिकां निर्वहति।
टी.आर.एफ. इति “द रेजिस्टेंस फ्रंट” इत्यस्य वैदेशिकातंकि-गुल्मस्य, विशेषरूपेण नामित-वैश्विक-आतंकवादि-गुलमत्वेन घोषणार्थम् अमेरिका-देशस्य निर्णयः भारतेन श्लाघितः
हिमसंस्कृतवार्ता: – भारतेन टी.आर.एफ. इति “द रेजिस्टेंस फ्रंट” इत्यस्य वैदेशिकातंकि-गुल्मस्य, विशेष-रूपेण नामित-वैश्विक-आतंकवादि-गुलमत्वेन घोषणार्थम् अमेरिका-देशेन कृतः निर्णयः श्लाघितः। पाकिस्तान-स्थितस्य आतंकवादि-संघटनम् लश्कर-ए-तैयबा इत्यस्य एकः छद्म-गुल्मः, टी.आर.एफ., जम्मू-कश्मीरस्य पहलगाम इत्याख्ये प्रथम-ग्रामे नागरिकेषु दुरापादित-जघन्याक्रमण-सहितेषु नैकेषु अन्येष्वपि आतङ्कि-गतिविधिषु संलिप्तः आसीत् । विदेश-मन्त्री डॉ. एस. जयशंकरः एतस्य निर्णयस्य कृते अमेरिकीय-विदेश-विभागस्य, विदेश-मन्त्रिणश्च मार्को रुबियो इत्यस्य प्रशंसा कृता। अमुना प्रोदितं यद् एतद्धि भारत-अमेरिकातङ्कवादरोधि सहयोगस्य पुष्टिं कुरुते। ध्यातव्यमस्ति यद् भारतेन आतंकवादं विरुध्य प्रवर्तिते युद्धे, आतंकि संरचनानां विध्वंसीकरणे च वैश्विक-सहयोगस्य आवश्यकतायां अविरतं बलं प्रदत्तम् अस्ति ।
कविन्दर-गुप्ता लद्दाख-उपराज्यपालत्वेन पदभारस्य शपथं स्वीकृतवान्।
हिमसंस्कृतवार्ता: – पूर्वजम्मू-कश्मीर-राज्यस्य पूर्व-उपमुख्यमन्त्री कविन्दर-गुप्ता आधिकारिकरूपेण लद्दाख इति ललाटाक्ष-राज्ये उपराज्यपालत्वेन पदभारस्य शपथं स्वीकृतवान्। लेह-नगरस्य राजनिवासे आयोजिते समारोहे जम्मू-कश्मीर-लद्दाख-उच्चन्यायालयस्य मुख्य-न्यायाधीशेन अरुणपल्ली इत्यनेन तस्मै पदगोपनीयतायाः शपथवचनं कारितम्। शपथवचनस्य पश्चात् स्थानीयवार्ताहरैः सह सम्भाषणे सः आश्वासितवान् यत् सः “सबका साथ सबका विकास” इति आदर्शवाक्यम् अनुसृत्य जनैः सह निकटतया कार्य करिष्यति, येन लद्दाख-केन्द्र-प्रशासितेषु प्रदेशेषु अन्यतमत्वेन विकसितं कर्तुं शक्येत ।