सीबीएसई विद्यालयानां प्रत्येकस्मिन् कोणे सीसीटीवी-कैमरा आवश्यकाः सन्ति, छात्राणां सुरक्षायै निर्णयः कृतः
हिमसंस्कृतवार्ताः। छात्राणां सुरक्षासम्बद्धं महत्त्वपूर्णानि पदानि स्वीकृत्य केन्द्रीयमाध्यमिकशिक्षामण्डलेन (CBSE) सर्वेषु सम्बद्धेषु विद्यालयेषु उच्च-रिजोल्यूशन-सीसीटीवी-कैमरा-स्थापनं अनिवार्यं कृतम् अस्ति। बोर्डेन स्वस्य सम्बद्धता उपनियमानाम्-२०१८ अध्यायस्य ४ (भौतिकमूलसंरचना) संशोधनं कृत्वा एतत् नियमं कार्यान्वितम् अस्ति । सीबीएसई सचिवः हिमांशुगुप्तः छात्राणां सुरक्षां सुनिश्चित्य बोर्डेन सम्बद्धानां सर्वेषां विद्यालयानां कृते एतत् निर्देशम् अधिसूचितवान्। अस्य अन्तर्गतं सर्वेषां विद्यालयानां प्रवेशद्वारेषु, सोपानेषु, कक्षासु, प्रयोगशालासु, पुस्तकालये, भोजनालये, भण्डारकक्षे, क्रीडाङ्गणे इत्यादिषु सामान्यक्षेत्रेषु सीसीटीवी-कैमरा स्थापनीयं भविष्यति।
परन्तु अस्मात् शौचालयाः बहिष्कृताः सन्ति । सीबीएसई इत्यनेन स्पष्टीकृतं यत् स्थापनीयानां सीसीटीवी-कैमराणां वास्तविकसमये श्रव्य-दृश्य-अभिलेखनस्य सुविधा भवितुमर्हति। अपि च, न्यूनातिन्यूनं १५ दिवसानां अभिलेखनस्य बैकअपं स्थापयितुं अनिवार्यं भविष्यति, यस्य उपयोगः अन्वेषणसंस्थाभिः अथवा बोर्डस्य अधिकारिभिः आवश्यकतानुसारं अन्वेषणार्थं कर्तुं शक्यते। सीबीएसई-अनुसारं एतत् पदं विद्यालयेषु छात्राणां सुरक्षा-सुरक्षा-सम्बद्धानां बाल-अधिकार-संरक्षण-राष्ट्रीय-आयोगस्य (NCPCR) मार्गदर्शिकानां अनुरूपम् अस्ति
छात्राणां सुरक्षा सर्वाधिकं महत्त्वपूर्णा अस्ति
छात्राणां कृते सुरक्षितं वातावरणं प्रदातुं विद्यालयानां प्रथमं दायित्वम् इति बोर्डेन उक्तम्। अस्मिन् शारीरिकसुरक्षा अपि च भावनात्मकं मानसिकं च सुरक्षा अपि अन्तर्भवति । विद्यालयेषु उत्पीडनं, उत्पीडनं, मनोसामाजिकविषयाणाम् अन्येषां च भयानां रक्षणार्थं एषा व्यवस्था अतीव महत्त्वपूर्णा अस्ति । विद्यालयेषु कार्यं कुर्वन्तः शिक्षकाः, विशेषसहायकाः, कर्मचारीः, छात्राः अपि अस्य सुरक्षायाः वातावरणस्य निर्वाहार्थं भूमिकां निर्वहणीयाः भविष्यन्ति। विद्यालयेषु सुरक्षायाः द्वौ पक्षौ स्तः । प्रथमं दुष्टानां असामाजिकतत्त्वानां सुरक्षा द्वितीयं च उत्पीडनस्य अन्येषां निहितानाम् समस्यानां दृष्ट्या छात्राणां समग्रकल्याणस्य सुरक्षा। सतर्कैः संवेदनशीलैः कर्मचारिभिः नवीनतमप्रौद्योगिक्याः उपयोगेन च एतादृशाः सर्वाः सम्भावनाः निवारयितुं शक्यन्ते इति बोर्डेन उक्तम्। विद्यालयेषु सीसीटीवीनां नियमितरूपेण निरीक्षणं, परिपालनं च करणीयम् इति बोर्डेन निर्देशः दत्तः।
सीबीएसई विद्यालयानां प्रत्येकस्मिन् कोणे सीसीटीवी-कैमरा आवश्यकाः सन्ति, छात्राणां सुरक्षायै निर्णयः कृतः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment