राष्ट्रीयवार्ताः- रोज़गार-मेला यूनः सशक्तान् विधातुं विकसित-भारतस्य निर्माणे तेषां सक्रिय सहयोग प्राप्त्यर्थं सर्वकारस्य प्रतिबद्धतां प्रकटयति- प्रधानमन्त्री नरेन्द्रमोदी
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी अवोचत् यत् रोज़गार-मेला यूनः सशक्तान् विधातुं विकसित-भारतस्य निर्माणे तेषां सक्रिय-सहयोग-प्राप्त्यर्थं सर्वकारस्य प्रतिबद्धतां प्रकटयति। तेनोक्तं अद्य विश्वं स्वीकरोति यत् भारतस्य द्वे शक्ती वर्तेते। प्रथमा शक्तिः जनसाङ्ख्यिकी अपरं च तदीयं लोकतन्त्रम्। अवधेयमस्ति यत् प्रधानमन्त्री आभासीयमाध्यमेन विविधेषु प्राशासनिक-विभागेषु एकपञ्चाशत् सहस्राधिकेभ्यः युवभ्यः नियुक्ति-पत्राणां वितरणस्य अनन्तरं रोज़गारमेला इत्यस्मिन् कार्यक्रमे वदति स्म। नवनियुक्तेभ्यः वर्धापनानि यच्छन् श्रीमोदी अवोचत् यत् सर्वकारस्य रोज़गारमेला उपक्रमेण लक्षशो युवानः केन्द्र-सर्वकारे स्थायी नियुक्तयः प्राप्तवन्तः। राष्ट्र-निर्माणे महत्त्वपूर्णां भूमिकां च निभालयन्ति । प्रधानमन्त्रिणा देशे विकासमानानां स्टार्टप नवाचार-अनुसंधानानां च समेधमानस्य इको सिस्टम इत्यस्य अपि उल्लेखो विहितः। यत् हि देशस्य यूनां क्षमताः वर्धयति । निजी क्षेत्रे वृत्तेः नूतनानावसराणां सर्जने प्रधानमन्त्रिणा उक्तं यत् सद्य एव रोज़गार इत्यनेन सम्बद्धा प्रोत्साहन योजना अनुमता। तेन प्रोक्तं यत् अनने उपक्रमेण सर्वकारेण एक-लक्ष-कोटि रूप्यकाणि आबंटितानि येन सार्धत्रिकोटि-वृत्त्यवसराणां सर्जने साहाय्यं भविष्यति।
केन्द्रीय-वित्तमन्त्री निर्मलासीतारमण: मेघालये एकसहस्र-सप्ताशीति-कोटि-रूप्यकाणां नैकासां परियोजनां शिलान्यासम् उद्घाटनं च कृतवती
हिमसंस्कृतवार्ता: – केन्द्रीय-वित्तमन्त्री निर्मलासीतारमण: मेघालये एकसहस्र-सप्ताशीति-कोटि-रूप्यकाणां नैकासां परियोजनां शिलान्यासम् उद्घाटनं च कृतवती। शिलांग-स्थिते अन्ताराष्ट्रिय-प्रदर्शन-कला-संस्कृति-केन्द्रे लारी इत्यत्र आयोजिते कार्यक्रमे तया मुख्यमन्त्रिणः कॉनराड संगमा इत्यस्य नेतृत्वे मेघालयस्य सतत-विकासस्य साहसिक-दृष्टिकोणस्य च प्रशंसा कृता। वित्तमन्त्रिणा उक्तं यत् मेघालयेन राज्येभ्यः निवेशाय विशेष-साहाय्यरूपेण आबण्टितानां चतुः शताधिक-पञ्च-सहस्र-कोटि रूप्यकाणां पूणोपयोगः कृतः। अपरत्र विविधैः राज्यैः स्वीकृत-राशेः पूर्णोपयोगः नैव कृतः ।
प्रधानमन्त्री नरेन्द्रमोदीवर्यस्य विकसति-भारतस्य स्वप्नः दक्षिण-राज्यानां विकासेन एव साकारः भविष्यति – अमितशाह:
हिमसंस्कृतवार्ता: – केन्द्रीय-गृहमंत्री अमितशाहः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदीवर्यस्य विकसति-भारतस्य स्वप्नः दक्षिण-राज्यानां विकासेन एव साकारः भविष्यति । श्रीशाहेन तिरुवनंतपुरमनगरे पुथर्रिकदम प्रांगणे भाजपादलस्य राज्य-स्तरीयोपवेशनं संबोधयता प्रोक्तम् यत् केरल-राज्यस्य उन्नतिः विकासश्च विकसित-भारतस्य अभिन्नं अंगं वर्तते। श्री शाहेन एतदपि प्रोक्तम् यत् भ्रष्टाचार-मुक्त-शासनं प्रधानमन्त्री नरेन्द्र मोदी वर्यस्य मूल-स्वप्नः अस्ति यः केरल-राज्यस्य विकासार्थं आवश्यकः वर्तते।
छत्तीसगढ़स्य सुकमाजनपदे त्रयोविंशतिः माओवादिनः आत्मसर्मणं कृतवन्तः
हिमसंस्कृतवार्ता: – छत्तीसगढ़स्य सुकमाजनपदे त्रयोविंशतिः माओवादिनः आत्मसर्मणं कृतवन्तः। एतेषु माओवादिषु नव महिलाः सन्ति। जनपदस्य आरक्षि महानिरीक्षकः किरण चव्हाणः अवादीत् यत् एतेषु माओवादिषु अष्टलक्षाधिक एक-कोटि-रूप्यकाणां पुरस्कारस्य घोषणा आसीत्।
अहमदाबादविमानदुर्घटना विषये विमानदुर्घटना-अनुसन्धान ब्यूरो-संस्थया प्रारम्भिकं पञ्चदश-पृष्ठात्मकं प्रतिवेदनं प्रकाशितम्
हिमसंस्कृतवार्ता: – अहमदाबादविमानदुर्घटना विषये विमानदुर्घटना-अनुसन्धान ब्यूरो-संस्थया प्रारम्भिकं पञ्चदश-पृष्ठात्मकं प्रतिवेदनं प्रकाशितम्। अहमदाबादनगरे जूनमासस्य द्वादश-दिनाङ्के घटितस्य एयर इण्डिया ड्रीमलाइनर-विमानदुर्घटनायाः प्रारम्भिक-अन्वीक्षण-प्रतिवेदनं प्रकाशितम् अस्ति तथा च अस्य प्रतिवेदनानुसारं विमानस्य उड्डयनानन्तरं कतिपयेषु सेकेण्ड्-अनन्तरमेव विमानस्य इञ्जिनद्वयं वायौ एव स्थगितम्, तदनन्तरं एषा दुर्घटना जाता। तस्मिन् एव काले प्रतिवेदनात् पूर्वं अस्मिन् विषये संशयाः उत्पद्यन्ते स्म, अधुना प्रतिवेदनस्य अनन्तरं तेषां पुष्टिः अभवत् । महत्त्वपूर्णम् अस्ति यत् काकपिट इत्यस्य स्वर-मुद्रणे एकः विमानचालकः “किमर्थं इंजनमिति स्थगितवान्” इति पृच्छति श्रूयते। अपरः च विमानचालकः “मया न कृतम्” इति कथयति। तथ्यं तु एतत् यत् स्विच इति कथं ‘CUTOFF’ अभवत्, येन इञ्जिन इत्येतस्मिन् इन्धनस्य अभावः जातः, दुर्घटना चाभवत् । अग्रे अन्वेषणस्य मुख्यं केन्द्रं एतत् एव भविष्यति इति अपेक्षा अस्ति।